SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अलकारकोखभः । सुखदोहे परित्रमस्तस्य न भविथतीति वस्तु । गोसंप्रदोषः प्रभातमदोहो मत्तो न भवतीति निश्चयालङ्कारेण सायंदोहस्तु मया कर्तव्य इति वधूनामाशयं ज्ञात्वा छलेम सङ्केतः कृत इति वस्तु-इति चतुःश्लोक्या समृदितः प्रवन्धो हि मुख्यो व्यञ्जकः । - तथाहि जनानां गन्धमपि न सहन्त इत्यन्यैरदोबत्वं वस्तु, सत्र 'नव. प्रसूति हतोत्वलद्वार:-तेन कणं विना नासान्दोह इति वखा कण पामायितव्य रति वस्त्वन्तरम् । 'न तेन दोह' इत्यनेन पयोऽभावाइयमक्रियाः स्त्र:-पत्र मा कोपं कार्पोरिति च वस्त्वन्तरम्। 'तुहाण सबमित्यादिना विनयमहिना कष्णोऽवग्यं ब्रजेवा प्रेषयितव्य ति वस्तु । एवं नाटकादिषु चेति तनेदकथनेनानक्यप्रसङ्ग इति नाप लिखितः । एवं प्रवन्धेऽप्यन्य एकादशापि वोडव्याः । -पदांशाद्या रसानकाः । ५२का पदांशवर्णरचना इति त्रितयमपि रसस्य व्यञ्जकं भवति । रसोऽत्रासंलच्यक्रमः । चतुःसंवादेति--वधुभिः सह धात्रीनप्तयाः संवादः प्रथमः, पश्चाद्वानीनप्तवा मा लरत्या: संवादो दितीयः, तदनन्तरं ब्रजेथा सह धात्रीनप्तया: संवादलतीयः, तदनन्तरं ब्रजेश्चर्या मह श्रौक्षणस्य संवादचतुर्थः-इत्येवंक्रमेण चतुःसंवादो ज्ञेयः । अतिशयोक्तिरिति-विलोकनमात्रादेव प्रथमन्ता दुग्धा भविष्यन्ति, पञ्चात् धास्ता घोच्यतीति कार्यकारणविपर्यययात्माऽतिशयोक्तिरियश्चतुर्थी। मुख्यो यञ्जक इति- पूर्वोक्ता यजयान प्रधानीभूताः, अतएव प्रवन्धोऽसखयङ्गापरोऽपि सम्भवतीत्यर्थः।। मुख्य यजयागवाह-तथाहीलि। तबेति-व्यङ्गय वस्तुन्नदोह्यत्व इत्यर्थः आनन्वेतिअनन्तध्वनिभेदप्रसङ्ग इति हेतोरन लिखितः। पर्दाशाद्या इति -ते रसस्य त्योभेदा:-एवं प्रवन्धस्थल एको भेदः, एवं क्रमेण चत्वारो भेदाः सिद्धाः। ननु वल्ललकारादयोऽपि पदांशादीनां चनयः सम्भवन्ति, तत् कथं पदांशादीनां रसमात्र व्यञ्जकत्वसक्का चतुर्दा भेदः कत इत्यत आह-रसोऽवेति। रसशब्दो. वासंलक्ष्यक्रमसामान्य एवोक्तः, न तु रसमावे। अत: पर्दाशादिजन्यवस्खलकारादयोऽप्य. संलक्ष्यक्रमा भवन्तीति न दोषः। तथा च रसो हि वाक्यजन्यपदजन्यपदोशादिनन्यवोधसामान्य एवासंलक्ष्यक्रमः ; ववलकारादयस्तु पदांशवर्णरचनाजन्यवोध एवासंतसामाः, न तु वाक्यजन्यवोधे पदनन्यवोधे वाऽसंलक्ष्यक्रमा:-अतएव रसेन सह बलतकारादीना
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy