________________
aatafaरणः ।
सुदुप्पीहा मह सब्बगात्रो पुत्ता बिदूरे किमहं करेमि । . बिलोभादो तुह गंदणस्स सुदुष्पश्रोहा वि स पोहा ॥ २३ इति जरत्युत्तरान्ते गोष्ठेश्वरीं गत्वा तया यदुक्त तत् कथयति
एब्ब' क्खु ताए भणिदा गदाहं वएससरों उत्तबदी समत्यं । उत्तेण ताए कुमरेण उत्तं गोसंप्पत्रोहो मम ण क्वु होइ ॥ २४ इति चतुः संवादप्रवन्धे वधूभिः कृष्णसन्दर्शनार्थमुपायमनवेश्य प्राकरणिकादुः प्रदोह मोदोहाभावप्रसङ्गः श्वश्रं प्रति विज्ञापित: । अत्रापह्नुतिनामालङ्कारः,(12) तया च दोहोपायञ्चिन्तयित्वा हे धात्रिकानति ! गोष्ठेश्वरीं गत्वा विज्ञापयेात्तरं कृतमितुप्रत्तरालङ्कारः । ततश्च 'सुदुः प्रदोहा मम.. सर्व्वगाव इति स्वभावोक्तिरलङ्कारः । 'विलोकना' दित्यादिनाऽतिशयोक्तिः, तया: च
८०
तत इति तथा च पूर्वोक्तवाक्यगताष्टादशभिस्तयोभयशक्यद्भवध्वनेस्तु केवल पदगतत्वासम्भवादतः पद्गत व प्रग्रभिश्च मिलित्वा पञ्चविंशद्भेदाः सिद्धा इति भावः । चतुर्भिः भि नोकैः fesा या कल्पनाकथां सा प्रवन्धः (न) । तत्त्रार्थशत्यद्भवे दादशविधो ध्वनिः सम्भवति ।
:
महंतीवि-सहन्ते गन्धमपि न वै जनानां नवप्रसता सकता हि गावः । न पंथ प्रसङ्ग ! वध्वस्त्वां विश्वापयन्ति ॥
न तेन दोहो
करेमीति-करोमि किं नमि ! धावा बनेश्वरीं लब्बुर विज्ञापय । युद्माकं सर्व्व. मम गोधनादिधनं जना व्यपि सुखश्च दुःखम् ॥ सुदुष्प्रदोहा मम सर्व्वगावः पुत्रा विदूरे किमहं करोमि । विलोकनात्तव नन्दनस्य सुदुः प्रदोहा व्यपि स्वयं प्रदोहाः ॥
· जरत्या उक्त्यनन्तरं गोष्ठेश्वरीनिकटं गत्वा तत्सर्वं कथितं, पश्चात्तया गोठेश्वर्या यद्यदुक्तं तत् खब्र्व्वं पुनर्व्वधू निकटे व्यागत्य धावा नमी कथयति - एवमिति । एवं खलु तया भणिता गताऽहं ब्रजेश्वरीमुक्तवती समस्तम् । उक्तेन तया कुमारेोक्त गोसंप्रदोहो मम न खलु भवति ॥ गोशब्दः प्रभातकालवाची ।
(न) चतुर्भिः पञ्चभिब्बैत्युपलक्षणम् - तच्च प्रकृतोदाहरणानुकूलमिति नानर्थक्यापातः । एवमपि प्रकाशकृदुदाहृते महाभारतीय कर्णपूर्वस्य गृध्रगोमायुसंवादे चतुः श्लोक्यां 'प्रबन्ध'पदस्य सिद्धता। वस्तुतस्त्वर्थ परम्पराघटितवाक्योच्चयमात्र एव 'प्रवन्ध' पदस्य रूढ़िः, तदर्थ के च सन्दर्भे सर्व्वतार्थं शक्युद्भवो ध्वनिरेवेति महाकविसन्दर्भसच्चयोऽत्र प्रतिपाद्यते । प्रत विषये ध्वनिलम्मतमेव प्रमाणम् ।
( 12 ) 'भवांपतिनामालङ्कार' प्रत्यंश: (ग) (छ) पुस्तकयोर्मोपलभ्यते ।