SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ८६ अङ्गारकौस्तुभः । पञ्चविंशत्ततो भेदा: - ततोऽष्टादशभिः सप्तदशभिश्चेत्यर्थः । ४६ का - प्रवन्धेऽपार्थशक्तिभूः । ५० का अर्थशद्भवो द्वादशविधो ध्वनिः प्रवन्धेऽपि । सप्तचत्वाविंशदत: ५१ का अतो हेतोः सप्तचत्वारिंशद्भवति । प्रवन्धे दिङ्मात्रमुदाक्रियते— सहंति गंधं बिण बै जणाणं णबप्पसूत्रा मत्रला हि गात्र । ण तेण दोहो ण पत्रप्पसंगो अज्जे बहुत्रो तुह विवेति ॥ २१ अत्र वधूभिः प्रेषिता श्वश्रूधावया नम्री तासां श्वश्रू' प्रति कथयति । तच्छ्रुत्वा सापि जरती तामाह करेमि किं गतिणि धतिमाए वएस्सरों लंभित्र ब्रिसबेहि । तुम्हाण सब्ब' मह गोहणादिधणं जयाओ वि सुहं च दुक्खं ॥ २२ (घ) न ता धन्या इति-तासां प्रेम्नोऽल्पप्रमाणत्वेन सम्भोगजन्यानन्दस्याप्यल्प प्रमाणत्वम् । तथा च तासां सम्भोगसमये देहादानुसन्धान सत्त्वात् सखीनामग्रे तत्समयोचितवृत्तान्तकथनं सम्भवति, तव त्वानन्दानां सम्मर्दनेनात्मानुसन्धानमेव नासीत्, कुतः सखीनामग्रे विशेषवार्त्ता कथन सम्भावनापि ग्रस्तासां सखीभ्यः सकाशादयमतिसुखिन्यः । eta वाक्यं * विनैव केवल ‘धन्या'पदेन स्वतः सम्भवी ध्वनिर्बोध्यः । अपरे कविप्रौढोक्तिक विनिवज्रवक्तप्रौढोक्तप्रादयो ध्वनयः पदनिष्ठाः स्वयमेवोत्ह्याः । वाक्यगता ध्वनयस्तु पूर्वं कियन्त एव दर्शिता, न तु तत्रापि विस्तरः कृतः । (घ) 'घत्तिबाए' इति प्राकृते खार्थिकः 'क' प्रत्ययः । युष्माकमित्येर्थ 'तुझा,' 'तुझायं' 'तुहाण' 'तुहाणं' इत्यादि प्रयोगाः प्राकृतरूपावतारे लचिताः, ग्रहो नानासाधुत्वम् । ] 'एवमपि 'कुमरे उत्तं' इति चतुर्थपदास्थलतीयचरणे बन्ध्यभावो न दोषाय 'वहुल' मिति तत्रैव संहिताविभागे निर्देशात् । प्रवन्धेsa श्रीकृष्णानयनम्यावश्यम्भाविताद्योतनेन वल्लबाङ्गनानां मनोरथसम्यूर्त्तेस्ता पत्र्यं ध्वनितम् । स च भगवान्दोह कुशलस्तथा नवनीतभिरिति च वर्ण्यते । तथा च 'नवनीलमेघ रुचिरः परः पुमानवनीमवाप्य धृतगोपविग्रहः । नवनीयकीर्त्तिरमरैरपि स्वयं नवनीतभिक्षुरधुना स चिन्त्यते' इति श्रोविल्वमङ्गलपदो तत्स्वरूपोक्तिः । अत्रापि वृत्तौ यदपतिस्वभावोत्युत्तर निश्चया ख्यालङ्काराणां निद्दशः, स च प्राक्प्रतिपादितया दिशाऽमीषां नियक्तार्थमभिलक्ष्यीकृत्य - वस्तुतस्तु नामीषां सर्व्वेषां स्वीकारोऽत सम्बन्तङ्कारिकसम्मत इति ज्ञेयम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy