________________
warfare:
८५
हस्तिसाधर्म्यादुपमालङ्कारः, धनबस्थित इति हेत्वलङ्कारः,
शब्दशत्रुप्रद्भवः
वस्त्वन्तरच |
अनेकस्य भर्तेति स्वभावोत्यलङ्कारः - इत्यलङ्कारव्यन्तकः
पदगतः ।
1.
पदगतार्थमक्शुद्भवः स्वतःसम्भवी यथा
fugणकधाहिं धमा विभपरिवारं सुहाति ।
अप्पाणं पिण हु तदा सुमरद्र दाणि भवादु किं भोदी ॥ २०
अन न ता धन्यास्त्वमेव धन्या, तासां सखोभ्यो वयमतिसुखिन्यः ; त्वदानन्दावेशादेव वयमकथने ऽ पानन्द भाजः, तासु तत्कथ यैवेति 'धन्या' पदगतः स्वतःसम्भवी । अपरे तुह्या:, ग्रन्यगौरवभयावोदाक्रियन्ते । वाक्यगताः पूर्वमेव कियन्तो दर्शिताः ।
सत्वपद्मिनीत्व (II) कुलनात्वक गर्थ वयेय साधनेन साधवज्ञानेम श्रीसांगतमनवस्थितावायर्थमयं साध्यं यथासंख्येन वोधयति । तथाहि तव मौग्ध विलोक्यैव तस्य घाटा प्रादुर्भवति, न तु सर्व्वदा पृष्टः । एवं तव कुलजात्वमाकण्र्यैव मत्तो भवति, न तु सहा मतः । एवमन्यत्वापि त्वं मुग्धा, व्ययमनवस्थितो धृष्टः । 'छानेकप' शब्दस्य व्युत्पत्ता मानार्थत्वमेव वोधयति - व्यनेकमिति । अनेकवधूननं पाति स्वाङ्गसङ्गदानेन रचतौति व्युत्पत्ता 'व्यनेकप' शब्दा 'नेक वधू पति' शब्दयोस्तुल्यार्थत्वा 'दनेकप' शब्देनानेकधूपतिः श्रीकृष्णो वोध्यः । एवमनेकमधरं पिबतौति प्रत्यन्तग्राऽपि कामोन्मत्तः कृष्ण एव बोध्यः । तथाऽनेकेन स्त्रीपुत्रादिना पिवतीति प्रत्यचा हंस्त्री वोध्यः - मत्तहस्तिनः खभाव एवार्थ यत् खीपुत्रादिभिः सहैव जलं पिवति, तान् पाययति च । यदाऽनेकार्थां शुरू सखाभ्यां पिवतीति । हस्तिपचे मदो दानं मदजलमित्यर्थः, कापचे मदो गन्नैः । तेन चेति - ते वस्तुरूपव्यङ्गेनेवर्थः । अनवस्थितत्वेन धूर्त्तत्वेनातिमहत्लेव च हेतुनाऽयं श्रोल बच्यति किम् वयं मयिष्यत्येवेति वचन्तरं वाम् । अनवस्थितत्वेन हेतुना भाविमईखानुमानालङ्कारच यङ्गाः। वस्तुतस्तु श्रीकृष्णोऽनेवाला भगतो भत्तबनेक स्वभावोत्यलङ्कारच वोभ्यः । पश्मत इति यत परस्परान्ति पदयघटितया विव केवल 'पद्मिनी' पदेन केवला 'नेकप' पदेन च तत्तदन्यवोचो जायत इति भावः ।
न
सिन्हुलेति निधुवनकथाभिर्धन्या निजपरिवारं सुखापयन्ति । अस्मानमपि कहि तदा सारति इदानीं भवतु किं भवती ॥ 'मिधुवन' शब्दो नायिकानायकयोः बम्भोगवादी/
( 11 ) 'सुन्धात्वपद्मिनील त्यादि (ख) (ब) पुस्तकयोः पांठ: । बुचवचनत्वविवचायां वावः तथात्वे 'सुधा' पदेन तज्जातीयस्त्रोमावबोधकत्व े न तथेति विशेवः; तदा 'मुग्धा बाहिरेव पाठ: ।.