________________
असहारकोखमः । तं बघणं सो एफसो त रूप से सरीरसोरम्भ। . ते पहरमहुरिमाणो दापि हालाहलं जा ॥ १८
पर 'तदा'दिपदान्यनुभवगोचरानर्थान् प्रकान्य पूर्वममतपदासीत सकमिति प्रकाशयन्तौति पदमतो ध्वनिः । शब्दमा भवो यथा
मुग्ध ! पधिनि ! कुलजे ! मा कारित विश्वासम् । पनवखितोऽतिमदतः सोऽयं साक्षादनेकपः क्षणः ॥ १६ पमा नेकप'शब्द एकार्थोऽपि कविनिवरवक्तृप्रौढ़ोसिवमादनेकार्यतां मतः सन् 'मुग्धे' इत्यादि सम्बोधनत्रयार्थेन साधनेन साध्यं स्वगतमनवस्थत्वादिकम्यथा त्वं मुग्धा, अयमनवस्थितः, त्वं कुलजा, अयमतिमदः, त्वं पधिनी, प्रयमने कपो हस्तीत्यर्थत्रयं वोधयति । अनेकं पातीति, अनेकन पिवतीति च,-'पमिनी ति नायिकाविशेषः, कमलिनीति च। त्वं कुलजा, प्रथमनेक पिवतीति मत्तच, तेनात्र विश्वास मा कार्षीर्यतोऽतिमदतोऽनवस्थितः । मदो दान गर्वञ्च, तेनास्य सङ्गात् करिसङ्गादिव पमिन्यास्तव विमों भविष्यतीति वस्तु, तेन चानवस्थितत्वेनातिमदत्वेन चायन्सामवश्य महयिष्यतीति पुज्यते इति वाक्यान्तरस्यापेक्षा वर्तते; एवमन्येषां न्यूनतावोधकस्य 'अधरोऽधर' इति वावस्यापेक्षा वर्तते, अतो न तब केवलपदमावे ध्वनिरिति। 'सौभाग्यमेतदधिक'मिति पूर्वोत्तोदाहरणस्य सौभाग्या'दिपदानां विरुद्वलक्षणया प्रेमशून्यत्वरूपध्वन्यर्थ वोधे 'न स्मयते भवतात्मयस्य मार्ग' इत्यादि वहुवाक्यानामपेक्षा वत्त इति न पदमा अनिः।
अभिधामूलधने: प्रभेदस्य शब्दशक्तुङ्गवस्य पदमाने क्रमेखोराहरवदयमानबसमिति। तरचनं स पक्षीरसौरभ्यम्। तेऽधरमधुरिमाव इदानी हमारलं जातम् ॥ अम वाक्यान्तरापेक्षा विना केवल ततपदेनेव वचनादीनामम्बत ध्वनितम् । 'बाशामाने विलसदुदय' इति (३य किरये ४ श्लोके ) पूर्वोक्तपो प्रसिद्धचन्द्रापातिरेकामहारधनावनेकवाक्यानामपेक्षा स्मवेति।
मुग्ध इति- सग्धे! अब जो विश्वास माकार्षायतोऽयमनस्थितो पर बर्थः । एवमतिमदादनेकपो मत्तातो च। नन्वनेकप'शब्दोऽनेकभनयालगकर्तरि परेक, तत् कथमवषवयुत्पत्तया तस्स पलिवोधकत्वमित्वत आह-अमेति : असम्भवोऽप्यर्थः पविनिवडवक्तपौविशात् सम्भवतां प्राप्नोति, यतोऽनेका शम्दस्य इलियापकत्वं गावलमिति वोध्यम्। सग्धे इत्यादीति-हे सग्ध ! हे पनिनि ! हे अस। इति समोधमला