SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ aatafaरणः । तवानुकम्पा तु तवैव शोभते ममापि दौर्जन्यमहो ! ममापि हि । रति दीर्घा मम, दीर्घमेव ते प्रेम, प्रियाऽहं तव कृष्ण ! किं ब्रुवे ॥ १७ अत्रानुकम्पा अननुकम्पा, दौन्य मदोर्जन्यं, न दीर्घा दीर्घा, दीर्घं दीर्घ, प्रिया अप्रियेत्यन्ततिरस्कृतम् - इत्युभयं पदगमत्रम् | 'फलमपि फलं माकन्दाना 'मित्यादौ ( ३य किरणे १म श्लोके ) 'सौभाग्यमेतदधिक' मित्यादी ( श्य किरणे ३य लोके ) चोभयोर्व्वाक्य एव विश्रान्तिरिति भेद: । (द) ८३ एकस्मिन्नेव 'पार्षद' पद उत्कर्षादार्थेन संक्रमितत्वादथान्तरसंक्रमितच ज्ञेयः । एवं द्वितीय 'लक्ष्मी' पदेनानपायित्वे लक्षणा - तया च भगवत्सतिरेवानपायिनी, ग्रतः सर्वोत्कृष्टेति ध्वनिः। दितीय'कृपा'पदेन निरुपाधित्वे लक्षणा, तया च भगवत्यैव सर्वोत्कृष्टेति ध्वनिः । द्वितीया'वतार' पदेन जन्ममरणभावराहित्ये लक्षणा - तथा च भगवदवतार एव सर्वोत्कृष्ट इति ध्वनिः । 1 व्यत्यन्ततिरस्कृतवाच्यस्य केवलपद एवोदाहरणमाह - तवेति । काचिन्मानिनी श्रीकां | प्रति सोसण्ठवचनमाह - तवानुकम्पा कृपा तवैव शोभते । arat'मुकम्पा' मदस्या रूपायां विपरीतलक्षणा, तया च कठोरत्वदोषेण त्वं दुष्ट इति ध्वनिः । वाच्यार्थस्य तिरस्कार: स्पष्ट एव। 'दौर्व्वन्य' पदस्य सौजन्ये बिरुद्धलक्षणा, तया च स्वस्योत्कर्ष इति ध्वनिः । मम रति दीर्घा विरुद्वलक्षणया दीर्घेत्यर्थः । तव प्रेम दीर्घ विरुद्दक क्षण याऽदीर्घमित्यर्थः । तवाहं प्रियेत्यव 'प्रिया' पदस्यांप्रियायां लचया, तया च मम निकटे तत्रागमनमनुचितमित्युपालम्भो ध्वनिः । 'फलमपि फलं माकन्दाना' मिति पूर्वोक्तोशहरणस्य द्वितीय 'फल' पदस्याधरापेचया निन्द्यत्वध्वमौ 'सह तुलयितु' तेनैतेषां न किञ्चन (द) 'अत्यन्त सत्यपि ह्यर्थे ज्ञानं शब्द: करोति हि' इति न्यायेनात विपरीतलचणासमाश्रयणा'दनुकम्पा’दिपदेभ्य इष्टार्थबोध: । तस्मादतिनिष्ठुरव, भक्ते त्वदेकशरणे च मयि न ते लपावेश इत्यहो इहानिष्टमनाचरतो मम पूर्व जन्म दुष्कतधारेत्यात्मतिरस्कारच्च । एवमेव 'रविसंक्रान्तखौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शचन्द्रमा न प्रकाशते ॥ इति रामायणपढ्द्ये, 'या निशा सर्व्वभूतानां तस्यां नागर्त्ति संयमी । यस्यां जायति भूतानि या निशा पश्यतो सुनेः ॥' इति श्रीमद्भगवहीतापद्ये च पदतं एव विरुद्धार्थप्रतीतिः, तस्तच्ऋत्युत्य एव ध्वनिरित्यलम् । एवमपि 'तं बकाणं' इत्यादानन्तरोदाहृते पो ता - नुभवेकगोचरताद्योतकानां 'तदा'दिपदानामेव प्राधान्यम्, अन्येषान्तु तदुपकारित्वमेवेति मुख्यतः पदमूल एव व्यपदेश:, 'प्राधान्येन व्यपदेशा भवन्ती'ति न्यायात् । 'तन्मनुमन्दहसितं वश्वितानि तानि सा वै कलङ्कविधुरा मधुराननश्री रित्यादिपण्डितराजकृतश्लोक इहापि नामपदानां व्यञ्जकता वोध्या ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy