SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ f अलङ्कारकौस्तुभः | पदे सप्तदशापरे । ४८ का तथा च- उभयशक्तप्रत्यं विनाऽपरे सप्तदश पदेऽपीत्यर्थः । 'पदद्योत्येन सुकवेर्ध्वनिना भाति भारती । Dhvanyaloka Sunder III. 2. एकेनैव प्रसूनेन नवेवोद्यानकेतकी ॥ इति (थ) तत्र दिवमात्रमुदाह्नियते । पार्षदा: पार्षदा यस्य लक्ष्मीर्लक्ष्मीः कृपा कृपा । अवतारोऽवतारथ स देवः केन सेव्यते ॥ १६ va feतीय पार्षदादिशब्दा निरन्तर पार्श्वस्थत्व निरपायत्वनिरुपाधित्वजन्ममरणभावरहितत्वेष्वर्थान्तरेषु संक्रमिताः । तदुदाहरणमिनि - तेषामष्टादशप्रकाराणा सुदाहरणमित्यर्थः । उभययुद्धवं विनाऽपरसप्रदाप्रकाराणां पूर्वं वाक्य उदाहरणानि दत्तानि, पदेऽप्युदाहरणानि सम्भवन्तीत्याह - उभयेति । ननु यत्किञ्चित्पदध्वनिना वाक्य समुदाये (10) कथमुत्तमत्वचत्रहारस्तत्राह - पदेति । पद्मोन ध्वनिना सुकवेर्भारती कायरूण वाणी भाति यथोद्यानस्था नवौना केऩक्येकेनैव पुष्पेण भाति । केतकी क्षस्य नवीनदशायामेव शोभातिशय इति भावः । तत्र पदे । पूर्वोक्तमक्षणा मूलयङ्गप्रभेदस्यार्थान्तरसंक्रमितवान्यस्य केवलपद उदाहरमा पार्षदा इति । अनं द्वितीय 'पार्षद' पदस्य सा पार्श्वस्थितत्वे लक्षणा, तथा चान्येषां पापेचया भगवत्पादस्य सर्व्वत्कर्षो ध्वनित, इति लक्षणामूली व्यङ्गा (च) यकस्य पदस्य शक्त: प्राधान्यमन्येषा मानुगुण्यमाहं तव पदाश्रयता ; यत्र तु विभिन्नपदानां क्रियाकारकरूपाणां शक्तेस्तुलाता, तत्र वाक्याश्रयतेति विवेक: । एकस्यैव पदस्य परिवृत्ति हत्वा महत्वयोरुभयोर्युगपदसम्भवान्नोभयशक्तिमूलभेदस्य वाक्यव्यतिरेकि - स्थले सम्भवः, ग्रतः पदपदांशद्योतितध्वनयः सप्तदशेव । एषां पूर्वतो व्यतिरिक्ततया विच्छित्तिवैशिष्टयवशादेव पृथक गणना मन्तथा, यदुक्त ध्वन्यालोकेऽधो दर्शितपरिकर-: कोदाहरणेन (३२) : - 'पदानां स्मारकत्वेऽपि पदमावावभासिनः । तेन ध्वनेः प्रभेदेषु सबैवास्ति रम्यता ।' मूलोहतं पयं ध्वन्यालोक स्थित पद्यस्य रूपान्तरमितोव प्रतिभाति । मुद्रितध्वन्यालोक पुस्तके पाठवित्यम् दृश्यते - "विच्छित्तिशोभिनैकेन भूघोनेव कामिनी । परयोत्येन सुकवेध्वनिना भाति भारती ।" दोहनपाठस्तु 'एकावयवसंस्थेन भूषयमेव कामिनी 'त्यादि । ( 10 ) 'काव्य समुदाय' इति (क) (क) पुस्तकयोः पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy