SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ बतीयकिरणः। मध्वन्तकृत सुमनसामामोदेओणतर्पणः। राधाद्यपरपर्सायो माधवः कस्य न प्रियः ॥ १५ वाक्येऽष्टादशधा विमे। ४६ का इमेऽष्टादयधा वनयो वाको भवन्तीत्यर्थः । अष्टादशधास्य तु-विवधितस्य वाच्यस्य दो भेदावर्थान्तरसंक्रमितमत्यन्ततिरस्कृतश्चेति। विवक्षितवाचस्य षोड़श-असंलक्ष्यकमव्यङ्ग एकः, संलक्ष्यक्रमव्यञ्चच पञ्चदश । तत्र शब्दशक्नुयद्भवो हौ, अर्थ शक्नुवो हादश, उभयशक्तुप्रगाव एकः । , वाक्य एवं दिशतात्यः-४७ का । शब्दार्थोभयशक्त्यवो ध्वनिर्वाक्य एव । 'इध बुंदापणमो' (२व किरणे . रोकः) इत्यादि सदुदाहरणम् । माचिदनसुन्दरी गुरजनशङ्कया वेधण खसखीमाह-हे सखि ! माधवी वैशाख: कख न प्रियः, पक्षे श्रीलधाः। मधोश्चैवस्यान्तकृत, वैशाखस्य प्रथमदिनारम्भ एष चैवस्यान्तहाँमादिति ; कृष्णपणे मधुनान्नो दैत्यस्यान्तकृत् । समनसा खोशवपुष्यावामामौरबानो घायं सर्पयतीति, पक्षे शोभनं मनो यासान्तासां सुन्दरीयामामोरे: खोयाङ्गगन्धैर्घाणं तर्पयतीति। 'राधादिशब्द एवापरपायो यस्य सः, 'वैशाखे माधयो राध भिधानात् । पले राधाया वादाः प्रथमः, परः श्रेष्ठः, पर्यायः परिसरब. मडगतिर्यस्य सः। अनापि वैशाखक्कायोरुपमालङ्कारो यङ्गयः स च परिणामहः 'मध"समनः 'राध'पदयात्वाच्छन्दशक्यु,नवः, तथा परियत्तिसहा तलदामोदवाय. तर्पणादिविशेषणपदजन्यार्थयात्वादर्थशनयुद्भवश्च । वाक्य इति-परस्परासक्तिमत्पदनिचयघटितत्वं वाक्यत्वम् । तथाच पूर्वोक्तानि सारखे वोदाहरणनि वाक्य एव दत्तानि, न तु खतन्त्र कैकपद इति भावः। अहादशप्रकाराणा गबनामार-अरेति। बोड़शप्रकाराणां विवक्षितवाच्यानां गणनामा-असंलयक्रमैति। पपरशप्रकारागो संलत्यक्रमथगयानां गणनामाह-तन शब्दशक्युद्भव इति। तो ध्वनीनां मध्ये शब्दार्थोभय मयुद्भवो ध्वनिस्तु वाक्य एव सम्भवति, न तु पर्द । वस्तुनोऽलधारस्य चेत्यादिकया दिशा वनेरनेकविधत्वं सम्भवति । तन्मते 'अशेषसन्तापहर' इत्यादौ शेषालङ्कारवलेनोपमा यङ्गया, ततश्च 'सन्तप्तानां त्वमसि शरबमिति श्रीक्षपाल मेघव बबाभीरपूरकत्वरूपं वस्तु ध्वनितम्। तत्त गौणरूपेण भवतीति 'कट'नेत्यक्त टोकालता। एवमेव दितीयोदाहरणस्यालकारमानयामयस्यावतारणमिति टीका बदावनम्। वस्तुतस्तदाहरणहयमेवेककक्षामधिरोति, अतोन टोकायां 'स्वीक्रियते' इति पदात पचात् इति पदस्य निरर्थकमहेश इति प्रतिभाति। ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy