SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मलद्वारकौस्तुभः । मदसवः स्वस्थानं त्यक्तवन्स एव निर्णयमज्ञात्वा कण्ठ एव घूर्णन्ते, प्रतो निर्णीय . कथ्यतामिति वस्तु । इदं पद्यमस्मद्गुरोः- इति कविनिवडवक्तृप्रौढ़ोक्तिचतुदी । शब्दार्थभूरेक एव- ४५ का शब्दार्थोभयशक्तपत्थो ध्वनिरक एव। केषाश्चिमतेऽत्रापि वस्त्वलद्वारसहावादनेकविधत्वं स्यात, तबिरासाय 'एव'कारः। किन्तु तन्मतम् न सङ्गच्छत इति न तेन लिखिष्यमाणभेदादाधिक्यमपि भदानाम् । (ण) यथा अशेषसम्तापहरो जनर्भतां सदावलाकामदमेदुरद्यतिः । विषाच्चयम्माधव ! जीवनप्रदो भवान् भुवं श्यामयते घनो नमः ॥ १४ परमतेऽत्रापि वस्त्वलङ्कारसहावः (त)। यथा वातथा चालङ्कारयङ्गं वस्विति चतुर्थो भेदः। एवं सत्येकस्मिन्नेव नोके चतुर्हा भेदो द्रश्यः। अतएवैतत्पद्य कवेरतिशयशक्तिद्योतकमिति शेयम् । ___ तन्मतं न संगत ति न, अपि तु संगच्छत एव (ण)। तेन तन्मते लिखिष्यमाणभेदादपि भेदानामाधिक्यमपि वोध्यम्। उभयशक्यद्भवस्य धनेरुदाहरणमाह-यथेति। है माधव ! भवाल्विषाश्चयैः कान्ति. समूह वं श्यामयते श्यामं करोति, मेघस्तु विघाञ्चयेराकाशं श्यामयते। एवमवलानां कामदचासौ खिायद्यतिञ्चेति तथाभूतो भवान, मेघोऽपि वलाकया वकपङ्ग्या शोभाजन्यमदो यस्य तथाभूतश्चासौ स्निग्धा तिच्चेति। मेघपचे जीवनं जलम्। अत्र मेघ कृष्णयोरुपमालकार एव यङ्गाः, न तु यनयान्तरम्। म चोपमालङ्कारी 'वलाका'. 'बीवनादिरूपपरिहत्तासहपदयनयत्वाच्छन्दशक्युद्भवः, तथा देहधारिणामशेषसन्तापहर इति परिवत्तिसहविशेषणपदमन्यार्थयङ्गात्वादशक्ताद्भवच यः। परमतत्रापि करेन वखादिध्वनिसझाव: खीक्रियत इत्युभयशस्यद्भवस्योदाहरणान्तरमाह ()-यथा वेति । (ण) असोभय शक्यत्यध्वनेरनेकविधत्वं पूर्वतरप्रसिद्यालङ्कारिक चक्रमतानुसारिणा कविकर्णपूरेण न खौलतमिति मूले कारिकात:, 'केघाचिदिति वृत्तौ निशात, 'कि'निखति तन प्रयोगाचोपपद्यते। तथाप्यमार्बनिक ग्रन्थकारानभीरमंपि मतं प्रमायोकर्बनिः टीकाबनिरभयपक्षावसम्बनयाजेन सामनस्यसाधनाय चेष्टितमिति द्रश्यम्। सर्वदेव संलक्ष्यक्रमथनाध्वनावमयशक्यत्यत्वमिति यदन कैच्चिदुच्यते, न तचार । यदाहुण्योतकारा: कायप्रकाशटोकायाम-'एतेन शब्दार्थ योरग्यतरस्य यमकत्वेऽपरस्यापि सहायत्वेनोक्तत्वात सर्वनवोभय शक्तिमूलत्वमित्यपास्त, योऽर्थो यसकलदोधकशब्दस्य, य: शब्दो यकस्त दोध्यार्थयापि यसकत्वमिति तदाशया'दिति । (त) केषाधिनते उभयशायुगवे ध्वनावपि वस्तुतो वस्तुनोलद्वारसा च, बलहारा
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy