________________
अलङ्कारकोतुभः ।
अनासाद्य खालींकुरमभिवीक्ष्य स्ववदनं
सुखं वा दुःखं वा किमपि कथनीयं मृगदृशः ॥ २२ (भ)
पत्र 'सू'पसर्गेण मालिन्यातिशयो व्यज्यते, तेन च सखीनां प्रणयाधिक्यम् ।
निपातस्य यथा -
८४
दट्टूण तस्स बणं खयमे श्रेण क्खु हारिच' हिश्रअ ं । एब्बं बित्र अचरित्र तुरिअ ं लडं च तहिश्रश्रं ॥ ३३
अत्र 'च' रूपनिपातेन तुल्ययोगिताऽलङ्कार : (म) निजहृदयहारणसमकालमेव तहृदयं लब्धं, अतोऽहं हृदयशून्या नाभवमिति तस्य हृदयं महृदयमिति वस्तुना द्वयोरवौत्सुक्यं वस्तु प्रतीयते ।
सखं वा दुःखं वा युग्नाभिरस्माकमग्रे कथनीयं बाल्यस्वेदग्रवर्त्तिन्यस्तदा दर्पणेन किं प्रयोजनं, ता एव दर्पणस्थानीयाः । ताथां दर्पणसाधम्मप्रमाद - पततीति । युष्माकमश्रजले पतति सति ता अपि साश्राः । एवं खालीरनासाद्याप्राप्य ।
दूति - दृष्ट्वा तस्य वदनं क्षणमात्रेण खलु हारितं हृदयम् । एवमिवाच्चर्य. वरितं लब्धच्च तहृदयम् ॥ ग्रत्र 'लब्बसे' त्यत्न 'च' शब्दरूपनिपातेन तुलायोगितारूपोऽलङ्कारो व्यङ्गाः । 'च' शब्दगम्यन्तुल्ययोगित्वमेवाह - निजहृदयेति । व्यव्ययसामान्यस्यैव निपातसंज्ञा, तत: 'च' शब्दस्यापि निपातत्वं ज्ञेयम् । तहृदयं महृदयमिवेति वस्त्वलङ्कारेण दयोरौत्सक्यं ध्वनितम्।
(भ) प्रत वृन्दाया अभिधाननैपुण्येनालीनां दर्पणस्थानीयत्वं प्रस्तूयते । गोपीवृन्द मध्यमणिषि बन्दारिक वृन्देव दूती परं सर्व्वत प्रेमपरवशानां नायिकानामुज्ज्वलनीलमणेयकस्य च दर्पणस्थानीयाऽभिमतहतभावप्रकाशिकेति वैष्णव काव्यरसर सिकैः खीकार्य्यम् । भावातिशये जाते न खलु कोऽपि स्वाशयं वाचा प्रकाशयितुं समर्थो भवति, किं पुनर्भाव सागरप्लवमानाः परमानन्दसन्दोहदोहदा गोपिकाः । स खलु चिदिकार: 'परिच्छेदातीत: सकलवचनानामविषयः' । अन तु 'सु' पदस्योपसर्गत्वख्यापनं वैयाकरणमतानवधान
भितं, 'उपसर्गा: क्रियायोग' इत्यनुशासनात् । 'मलिना' इति धातुजत्वेनाचिप्तमिति चेन, अमनोज्ञत्वात्, कष्टकल्पनाश्रयत्वाच्च । 'परिच्छेदातीतः सकलवचनानामविषय' इत्यादि भवभूतिपय, 'व्यहारे विरति रित्यादि पद्येऽपि यथाक्रमं प्रकाशकृता दर्पणलता चोपसर्गाणां प्रादीनां व्यञ्जकत्वं दर्शितमिति दिक् ।
(म) परमते नात्र प्रस्तुता प्रस्तुतयोरेकधर्माभिसम्बद्दत्वरूपस्तुल्ययोगिताऽलङ्कारः, पि तु महोत्तराभासः, तुल्यकालं योग 'तेत्र सहेति तुल्ययोमे' इत्यादि वैयाकरण प्रयोग व यौगिकार्थे तु तुल्ययोगस्य सम्भवः । मतं तचारितं विध्वस्तथ प्रकाशटीकाला