SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ वृतीयकिरणः। . ८५ मदनानो यथा मध्ये सूक्ष्मधियः सखीपरिषदो धृत्वा सखीभूमिकामभ्यगाय गृहीतपाणि कमलं स्पर्शन मां जानती। पज ! दूरमपेहि नासि कुशला सातुच्च वाञ्छाद्य मे नेत्यन्तःकुपिता यदीहितवती तत् केन विस्मर्यते ॥ ३४ पत्र यत्तयां वागगोचरत्वं व्यङ्ग्यम् । कम्भूताधिकरणस्य यथा पधिवमसि तस्य हृदयं प्रियसखि ! राधे ! स चापि तव हृदयम् । हावेव पूर्ण हृदयौ प्रविशामी वां कथं हृदये ॥ ३५ अत्राधारस्य कम्मभूतत्वे सर्वव्यापनं व्ययम् --'ग्राम वसती'ति ग्रामैकदेशो गम्यते, 'ग्राममधिवसती'ति ग्रामं व्याप्यैवेति चमत्कारः । (य) कदाचिद्राधाया मानभङ्ग उपायान्तरमप्रेक्ष्य स्खयमेव स्लोवेशं त्वा तस्या निकटङ्गतपत: श्रीकृष्णस्य तदानीजातो य आनन्दातिशयस्तमौत्सुक्येन श्रीकृष्णः सुवलं प्रत्यामध्य इति। सनधिय: वखीसभाया मध्ये तासां साहाय्येन सखीभूमिका, तेलमईनकारिणी या सखौ तस्या भूमिकां वेशं, धृत्वा तैलाभ्यङ्गाय एहोतं राधायाः पासिकमलं येन तथाभूतं मां स्पर्शन जानती-नेयं स्त्री किन्तु पुरुषः कृष्ण एवेति ज्ञानबतौ-राधाहै अज्ञे! त्वं नवीना भवसि, तैलाभ्यङ्गकमणि न कुशला, तस्माद्दरमपेहि। खकौशनमभिव्यक्तीकर्तुमुद्यन्तं मां वीक्ष्य पुनः कुपिता सत्याह-मम स्नातुमा वाञ्छा नास्ति, इत्यन्त:कपिता सा स्नानसमये यच्चेशितवती तच्चेएितं केन विस्मय॑ते । ___ अधौति-परस्परवासेनोभयोर्हदये पूर्ण भवतः, अतस्तवावकाशाभावेन. कथं सखीनां प्रवेश: सम्भवतीति। सयोतप्रभाकाराभ्यां 'गाएकान्तदशनक्षतयथे'त्यादिमूलभूतपद्यालोचनप्रसने, विचार प्रकारलनेव द्रश्यः। पोऽत्र वक्या: प्रौफोक्तिरेव सर्जालकारनीवातुभूता ताशय पिहितापिहितमुचितं दर्शयतीत्यलङ्कारभेट्वेमत्यं न दुर्बोधत्वाय कल्पत इत्यप्यूहनीयम। (य) 'महिलासहस्मभरिए' इत्यादि पद्य इवानापि कविनिवद्ववक्तप्रोपोक्तिश्चमतलतिमावहति । 'क्रियायाप्यं कर्म'त्य नु शासनादाधारस्य सबवलत: कम्मत्वे भूतऽर्थचमत्कारोऽ. वश्यम्भावौति भावः। एवमपि विशिष्ट कारकलक्ष्यभूतेऽनुशासनमनु वय कारकान्तर- . प्रयोगे तथोपपदविभक्तीनां प्रयोगेनायाताया यमकताया: लक्ष्याणि ध्वन्यालोककाथप्रकाशादिग्रन्थेष्ववलोकनीयानि । वस्तुतखत 'ग्राम यापेप्रति कम्मभूतत्वेऽर्थकल्पनं कश्चित यादृच्छिकमिव प्रतिभाति, न हि सर्वत्र कम्मतो क्रियायाः सामग्रोण याप्तिर्बोध्यते। . .
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy