________________
अष्टमः किरणः |
सम्भावनोपमानेनोपमेयोत्कर्ष हेतुका ।
उत्प्रेचा (७) नूनमित्यादिशब्द द्योत्या - ( ख ) ॥२३७ काउत्प्रे चानामाऽलङ्कारः 1 सम्भावना हेत्वन्तरोपन्यासेन वितर्कनम् । नूनं मन्ये-श- इव ध्रुवं-नु- किम्- किमुतेत्यादयो नूनमादयः । नष्टो नष्टः प्रतिकुहु मुहुः पूर्णतामेति चन्द्रो
यथा
राकां राकां प्रति नतु भवेदन्यरूपः कदाऽपि ।
नान्यो हेतुस्तदिह ललिते ! वोच्य वोच्य त्वदास्य नूनं धाता तमतिचतुरो निर्मिमीतेऽनुमासम् ॥ ३३
यथा वा 'उत्कीर्णेरिवेत्यादि ( द्वितीय किरणे १म श्लोक: ) । यथा वा -- जृन्धाऽनुबन्धविकसङ्घद दनोदराणां चन्द्रः करेण कृपयेव कुमुद्दतीनाम् । निर्वाप्य गाढ़ विरहानलमुज्वलन्त मङ्गा र पुष्ञ्जमिव कर्षति भृङ्गसङ्घम् यथा वा - श्रीवत्सस्य च कौस्तुभस्य च रमादेव्याश्च गर्दाकरो
२८८
॥ ३४
गधापादसरोजयावकरसो वचः स्थलस्थो हरः ।
प्रतिकुहु सर्वस्याममावस्यायां चन्द्रो नष्टोऽवश्यं नश्यत्येव । एवं सर्वस्यामेव पूर्णिमायां चन्द्र: पूर्णतां प्राप्नोति । कदाऽपि कस्यामप्यमावस्यायां पूर्णिमायां वा चन्द्रोऽन्यरूपो न भवति । व्यत्र सर्वस्याममावस्यायां नाशे सर्वस्यामेव पूर्णिमायां पूर्णतायाश्च पुरायादौ योऽन्यो हेतुः श्रूयते स न, किन्तु मयेदं सम्भायते, हे ललिते ! तन्मुखं वोच्य वौक्ष्य विधाताऽनुमास मासि मासि तं चन्द्रं निर्मिमीते । प्रयम्भाव:- सर्वनगनिर्मायं कृत्वा ललिता मुखं तत्सदृशे किश्चिदस्तु निर्माण विधातुरिच्छा यदाऽजनि तदा प्रतिपद्दिनमारभ्य पूर्णिमायां सम्पूर्णचन्द्रं निर्माय ललिता मुखसाइयमदृष्ट्वा दुःखेन पुन: प्रतिपहिममारभ्य किचित् किचिदिखयामावस्यायां पूर्वनिर्मितं पूर्णचन्द्रं दूरीकृत्य पुनचन्द्रान्तरनिर्माणे प्रवृत्तश्चतुरो विधाताऽद्यापि मासि मास्येवमेवं करोति, नतु निवृतो भवति ।
(ख) सादृश्य मूलानामजङ्काराणां विवेचन प्रसङ्ग उत्प्रेचाया व्यत्रावतारयं ग्रन्थलां मम्मटाद्याचाय्यैमतं प्रति श्रद्धादुद्धिं सूचयति । अर्वाचीनाः प्रायेण निर्विशेषसत्प्रेच्तायां न्यग्भावितखादृश्यसूचनस्याध्यवसाय विशेषस्य कल्पित सम्भावनमेव लिङ्गं मन्यन्ते; परं प्राचीनाचाय्या भामहादयः नवीनाम्व केचनादां कल्पमेवोपजीवन्ति - तदनुसारियो बच्हवचन्द्रालोकशदाद्याञ्चक्रवर्त्तिप्रभृतयः कुवलयानन्दशतोऽर्वाचीनाश्च । एषां मते उपमानस्यालोकमित्वमेवोपमात उत्प्रेक्षायाः कच्य। न्तरत्वघटकं, न तदतिरिक्तः कच्चन विलच्चयो
३७