________________
२८८
अलङ्कारकौस्तुभः । तनुरिव शोभा शोभेव तनुर्गरिमेव मधुरिमा तमाः ।
पथ मधुरिमेव गरिमा राधायाः किमपरं ब्रूमः ॥२% यथा वा-हरिरिव राधा राधेव हरिगरिमेव मधुरिमा च तयोः । अथ मधुरिमेव गरिमा महिमेव कपा कृपेव महिमा च ॥ २८
इयमेवान्योन्योपमा । उपमानस्य निन्दायामयोग्यत्वे निषेधतः।
प्रशंसा योपमेयस्य सोपमेयोपमाऽपरा (क)॥ २३५ का. यवेति शेषः । यथा
कल्पद्मे स्थावरता दृढ़त्व चिन्तामणी कामगवीषु गोत्वम् । . खभक्तसझल्पविधेर्विधाने हे नाथ ! कृष्ण ! त्वमिव त्वमेव ॥ ३० परोपमानस्य निन्दा ।
इन्दीवरं वा दलिताननं वा नवाम्बुदो वा मघवन्मणिर्वा । कणस्थ धाम्नः सदृशं न किञ्चित्तदीयधामेव तदीयधाम ॥ ३१
पत्रायोग्यत्वे निषेधः। एवमन्येऽपि बहवः सन्ति, ग्रन्यगौरवमयाबोदायिन्ते । पसम्भाव्यं समुद्भाव्योपमानेऽसम्भवोपमा (६) (क) ॥२३६ काया क्रियत इति शेषः । यथा
पूर्ण: सदैवास्तु सुधामयूखः कलङ्कहीनश्च सदेव भूयात् ।
नायं चकोरैरपि पौयताच राधे! त्वदास्येन तुला विभत । १२ नानाधर्माचेवेतवस्तदाऽन्या। उपमानस्य निन्दायां सत्यां यत्रोपमेयस्य प्रशंसा, एक्सपमानस्थायोग्यत्वे सति तस्य निषेधादुपमेयस्य प्रशंसा साऽपरा उपमेयोपमा। असम्भाथमिति-उपमानेऽसम्मायं यहखनः सम्भावना नास्ति तस्य सम्भावना छत्वा योपमा क्रियते माऽसम्भवोपमा। भिन्न देयम्, अतः किल नामकरन यामोहनवारणायोपमेन्यन्तिमपदं परित्यक्तमितीव प्रतिभाति । उपमेयोपमाऽपरेति-मास्या बापाततः प्राचां ग्रन्थ घु ग्रहणम्, उभयथैवा. नोपमानस्याशेप: अन्यरुद्भावितात् प्रतीपालद्वारा पदस्यायुरेव भेदस्पर्शः। ग्रन्थकृतासदापरबत इयममन्वयसंहदेव सातिशयचमत्कतिमतीति प्रतिभाति । असम्भवोपमा-'उभौ' यदि मोवि एषप्रवाहा' विवादिम्बिवास्या वैचिनापरवे भिन्नालारत्वमिति वैचित्उत्प्रेचाया अवतारखे मुठु मैतुरनेनालद्वारबन्धन कौस्तुभलता विहित इति च मन्तबम्।