SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ । अष्टमः किरण:। उपमाप्रपञ्चोऽयम् (क)। उदाहरणम् मूलस्थितेनेव महोरगेण लता दवेनेव कुरङ्गबाला। हिमागमेनेव सरोजिनी सा भवदियोगेन दुनोति राधा २३ ___ अत्र धर्मे करूप्यम् । बेलोक्यसम्पदिव निर्भरगर्वहेतुर्माध्वीकपीतिरिव विह्वलताविधात्री । प्रस्वापनास्त्रफलिकेव मनोभवस्य त्वं नानविप्लवकरो मम भासि राधे ! ॥ २४ अत्र वैरूम्य नानाविधत्वात् । उपमेयस्योपमात्वमुत्तरोत्तरतो यदि। अभिन्न भिन्न हेतुत्वे विधा सा रसनोपमा (३)(क)॥२३२कायथा-आकृतिरिव ते प्रकृतिः प्रततिरिव व्यवहृतिः सुमुखि ! । व्यवहति रिव सत्कीर्ती रम्या रमणीसभासु सखि ! राधे ! ॥ २५ . अभिवधर्मा। वपुरिव मधुरं रूपं रूपमिवानन्ददायि गुणवन्दम् । गुणवृन्दमिव विशुई यशः कशाङ्गीसभासु तव राधे ! ॥ २६ भिवधर्मा एकस्यैवोपमानोपमेयत्वेऽनन्वयोपमा (४) । एकवाक्ये (क) २३३ काउपमानान्तरासम्बन्धोऽनन्वयः । यथा आलोकि सा बालकुरङ्गनेत्रा राधेव राधा भुवनेऽहितीया । अद्यापि मे सन्ति मनोनिखातास्ते तत्कटाक्षा इव तत्कटाक्षाः ॥ २१ विपयास उपमेयोपमा (५) हयोः ॥ २३४ का हयोरुपमानोपमेययोर्विपर्यासे उपमेयोपमा। यथा त्रैलोक्यसम्पाथा निर्भराहङ्कार हेतुः, एवं मा'चीकस्य पौति: पानं यथा विकलताकी, तथा कन्दर्पय जम्भणास्त्रस्य फलिका यथ हिलताकत्रों, तथा त्वमपि मम ज्ञानस्य पूर्वापरानसन्धानस्य विप्लवकरी ना करी। __ उपमेयस्योपमानत्वमुत्तरत्र यदि भवति तदा रसनोपमाऽलङ्कारो ज्ञेयः। सा दिविधाउपमानोपमेययोरभिन्न एको धर्मश्चेदुपमाऽलङ्कारस्य हेतुस्तका, एवमुपमेयोपमानां भिन्ना माखेव दर्शिताविति। एषां सबंधी प्रतिवरूपमायाचीपमाप्रपनत्वेनाभिधानं वक्रोक्तिजोबितादौ दण्डिमतस्यानुवादत्वेन, परं भामहादीनां/मतेनोपमानान्तरसम्बन्धाभावादुपमातो
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy