SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २६६ अलकारकौस्तुभः । बडो राधिकयाऽपाङ्गलतया कृष्णकुञ्जरः । तत्केलिसाधनीभूतो न गन्तुं क्वचिदहति ॥ २० अत्र धर्मवादिलोपे समासगा। उपमेयलोपे क्यचि त्वेका, यथा कोमलाऽसि प्रकृत्य व शिरीषादपि राधिक ! । अहो मानस्य माहात्मय येन त्वमशनीयसि ॥ २१ पत्र "मात्मानमशनीयसीति वक्तव्ये आत्मशब्दस्योपमेयस्य लोपः । धर्मोपमेयलोप यथा जयति मनोभवसिद्धिः काऽपि शरच्चन्द्रम:समं दधती। (2) इत्यत्र उपमेयलोपो धर्मलोपश्च, "शरच्चन्द्र ललितास्ये"ति यतो न कृतम् । त्रिलोपे समासगा। पूर्वस्योत्तराईम् चकितमृगशावनयना नयनानन्दं चकारोच्च: ॥ २२ ॥ अत्र मृगशावस्य नयने इवायते नयने यस्या इति समासे उपमानं, तयोतकमिवादि च, तहर्मश्च, त्रयाणां लुप्तता-इत्येकविंशतिः। पूर्णाभिः सह सप्तविंशतिः। एकत्वमुपमेयानापमानामनेकता । धमैकरूप्यवरूप्ये वेधा मालोपमा भवेत् ॥२३१ काभवति। अत्र 'यस्य सम' इत्ापमानलोपो धर्मलोपश्च। मनोभवस्य कन्दर्पस्य सिद्धिरूपा काऽपि बनसन्दरो जयति । 'शरच्चन्द्रमसं दधती'त्यत्र मुखपदस्य लालित्यरूपधर्मबोधकपदस्य च लोपो शेयः। 'शरच्चन्द्र ललितास्य'त्युक्ते उभयोरेव विद्यमानत्वान्न धर्मोपमेययोर्लोपः। यत्रोपमेयानामेकत्वसपमानानामनेकत्वं तत्र मालोपमा भवेत् । सा दिविधा, यत्रोपमेयोपमानयोरेक एष धर्मस्तत्रैका, यत्रोपमेयस्यैको धर्म उपमानानामनेको धर्मस्तवान्या। अनन्वय इति भामहादोनां प्राचां नवौनानाञ्च बहनामाता संज्ञा, उभयवेव सार्थकस्शानिहशः । आचार्य दण्डिमते इयमपुत्रपमाप्रपञ्च एव, यदाहुस्त एव-'अनन्वयससन्देहावप (2) एवं (ग) पुस्तक । 'चन्द्रमसं दधीति (ख) (छ) पुस्तकयोष्टी काकता च धृतः पाट: । स च भार्थ्या नियमभङ्गात् “छन्दोभड़े त्यजेगिर"मित्यनुशासनवलाईयः। उपरिग्टहीते पाठे उपमेयलोपस्थावान्तवत्वं, 'सम'पदेन विशेषषौमूतेन विशेष्यस्योपमेयस्थाचेपः सम्भवत्येव । वस्तुतस्तु न कोऽपि पाठोऽव मुष्ठ ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy