________________
अष्टमः किरणः ।
उपमानानुपादाने द्विधा यथा
त्वदाननस्य सदृशं किमपीह न दृश्यते । इति वाक्यगा ।
वितृसदृशी कापि राधे ! काऽपि विलोक्यते ॥ १५ इति समासगा । वाद्यनुपादाने द्वैधं यथा
अशनयति कुसुममशनि: कुसुमति हालाहलत्यमृतम् ।
हालाहलमप्यमृतति समयेऽस्या दुःखसुखदत्त्वे ॥ १६ इयं क्विप्गा नवधाराधरश्याममभिराममिदं महः ।
अनयन्नयनानन्द कस्य नो हरते मनः ॥ १७ इथं समासगा ।
धर्मोपमानयोर्लोपे देधं यथा
२८५
तम्भसि किं ति पिअन्तो कट्ठरसं मुरलिवाश्रणे कण्ह ।
जस्म समो णत्थि रसो सो दूह एअरे घरे घरे होइ ॥ (क) १८
इयं वाक्यगा । इहैब "जच्छ रिसो गत्थि रसो" इति पाठे समासगा । धर्मेवादिलोपे द्वैधं यथा “ अशनयति कुसुम " मित्यादी (१६ श्लोके) 'हन्त कदाचि दपि तासा' मिति चतुर्थचरणे यदि स्यात्तदेवादिलोपे धर्मलोपे च क्किपगा । राधे ! शारदपीयूषमयूखमुखि ! मौनताम् ।
मुच, पीयूषवचनैः सिश्च मे कर्णयोर्युगम् ॥ १८
भावेऽपि श्रीराधिकाया यथा श्रीकृष्णाविरहपीड़ा जायते तत्सदृशी श्रीकृष्ण विरहपीड़ा श्रस्य भवत्येवेत्यर्थः ।
·
स्या राधिकायाः समये श्रीकृष्ण विच्छेदसमये दुःखमयवस्तुनः सुखदत्वे सति कुसम - मशनिरिव भवति पुष्पस्योद्दीपनत्वेन वज्रतुल्यतापवत्त्वात् । तथाऽशनि: कुसममिव भवति, वज्रस्य सद्यःप्राणहारकत्वेन विरहज्वालानिवर्त्तकत्वात् । ग्रम्टतस्य मरयनिवर्त्तकमाम्हतमपि हालाहलतुल्यं भवति तथा हालाहलस्य सद्यः प्राणद्दारकत्वेन हालाहलमध्य. म्हततुल्यं भवति-- जीवनापेक्षया मरणं तस्याः सुखदं भवतीति ज्ञेयम् ॥ ताम्यसि किमिति पिबन् काष्ठरसं मुरलीवादने कृष्ण । । यस्य समो नास्ति रसः स इह नगरे रहे रहे
महारान्तरमच्यानीति केचित् - 'सर्वषोपमा निषेधेऽसमाखोऽलङ्कारः' इति तेषां लक्षयम् । परन्तु तस्य भिन्नतया स्वीकारे युक्तिर्विध्वखितैव रसगङ्गाधरप्रभृतिनिबन्धेषु । रसनोपमायाः पृथक्रेन स्वीकार कल्पो न सर्ववादिसम्मतः तथा च प्रकाशकारकता हेतुसम्प्रति:एवंविधवेचितास इससम्भवात्, उक्तभेदानतिक्रमाचैति । पनम्बयोपमा - दकिमत संचा