SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २८४ पलझारकोस्तुभः । तषितमाऽर्थी गुप्ता यथा-- शिरीषकल्पान्यङ्गानि राधे ! सृष्ट्वा विधिस्तव । दभोलिदेश्यं धौराक्षि ! चेतो निरमिमीत किम् ॥ ८ वाक्यगाऽथौं लुप्ता यथा तवास्यं सममओन मधुना सदृशं सितम् । राधिक सुधया तुल्या वाचि शब्दार्थमाघरी ॥ समासगाऽर्थी लुप्ता यथा कनकशम्भुसमौ बत ते कुचौ मम करावपि नीरजसविभौ। त्वमपि चन्द्र कशेखरसेविनी यदुचितं तदिहादिश राधिके ! ॥ १० अथवादिलोपे कर्मक्यचि यथा वाणीयति कटाक्षं ते कार्मुकीयति यो भ्रुवम् । वृथा कामः पुष्यबाणकार्मुको भुवि विश्रुतः ॥ ११ । भाधारक्वचि यथा वनीयति रहे राधा ग्रहौयति वनान्तरे । यावदालोकितः कोऽपि त्वया नवधनद्युतिः ॥ १२ बबरि यथा हरीयते सा स च राधिकायते निरन्तरं भावनयोभयोरुभौ । विपर्ययेणापि विपर्यायोस्थितां वियोगबाधा सदृशीमुपेयतुः (क) ॥ १३ कर्मणमुलि यथा-राधे ! सुधाधामदर्श पश्यम्मुख मिदं तव । कर्तृणमुलि यथा-कृष्णश्चकोरसञ्चार सञ्चरत्येष लालसः ॥ १४ एवं दश । भमिव नक्षत्रमिव । उभयो राधाकृष्णयोर्मध्ये सा राधा श्रीकृया स्य भावनया हरीयते अहमेव हरिरित्यात्मानं हरिमिवा चरति,तथा श्रीकृष्णोऽप्यहमेव राधिके त्यात्मानं राधिकामिवाचरति। विमर्ययेण राधाया: पीकृषारूपत्वस्य श्रीवास्य राधिकारूपत्वस्य च विपर्ययेव । विपर्ययोत्थितामिति-ौराधिकाया: खस्या: श्रीकृया त्वभावनया श्रीकृष्ण विरहपीड़ाऽयभावेऽपि श्रीवास्य यथा राधिकाविरहपौड़ा जायते तत्सदृशी राधिकाविरहपीड़ा राधिकाया भवतु, एवं श्रीलया स्य खस्य राधिकात्वभावनया राधिकाविरहपीड़ाऽद्य तारसम्पास्वादः स्तरामेव सहदयावर्षक: । हरीयते इति,-"मधुरिपुरक्षमिति भावनशीले'ति जयदेवपद सहाहार्यम्। बस समो यत्यौति-एवंविधायौपम्यप्रयोगा बसमांखा
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy