SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ अष्टम : किरणः । २८३ अत्र पूर्वांचें 'इवेन नित्यसमासे विभक्त्यलोपः, पूर्वपदप्रकृतिस्वरत्वच्चे' ति इवेन समास: । आर्थों तडितगा पूर्णा यथा कोमलं ते वपुस्तन्वि ! राधे ! भाति शिरोषवत् । परुषं वर्त्तते कस्मान्मनो दम्भोलिवन्त्तव ॥ ४ ॥ अत्र 'तेन तुल्यं' क्रिया चेदित्यनेन वति: ; तेन तुल्यार्थत्वादार्थो । वाक्यगार्थी पूर्णा यथा, “राधाकृष्णौ ममे" त्यादेरुत्तरार्डे (३य लोके) 'यावन्योन्यावयवरुचिभि: (1) काञ्चनैर्नीलरत्नैरात्कृप्तेन प्रकटमहसा निष्कराजेन तुल्यौ ।' समासगाsर्थी पूर्णा यथा मृदुलमपि शिरीषतुल्यमं कमलसमं विकशन्मुखन्तवेदम् । रमयति च वचः सुधासमानं कथमशनिप्रतिमं मनो दुनोति ॥ ५ इति पूर्णायाः षड् भेदाः । अथ धर्मलोपे वाक्यगा श्रौती लुप्ता यथा - " राधे ! सुन्दरताऽङ्ग ेषु वाग्भङ्गौ वदने तव । मनसि प्रेमवैदग्धी सत्यं वच्मि सुधा यथा ॥ ६ समासगा श्रौती लुप्ता यथा ध्रुवौ तव धनुर्लते इव, तदग्रतो लोचने लसम्म दिरदम्पती इव, पुरस्तयोर्नासिका । स्मरेषुधिरिव स्फुरत्पुरटनिर्मिताऽधोमुखी, तदीयशिखरे न्यधात् भमिव कः कृती मौक्तिकम् ॥ ७ हे राधे ! तवाङ्गमिदं मुखच्च सुधासमानं वचञ्च मां रचयति सुखयतीत्यर्थः । सुधा यथा-सुधैव खादी, व्यत्र वाटुत्वबोधकपदाभावादेव धर्मलोपो ज्ञेयः, तथापि धर्मवाचकपदाध्याहारादेव शाब्दबोधो ज्ञेयः । एवमुपमानादिलोपेऽपि बोध्यम् । वाविति - धनुर्लते इव वक्रे, मदिरदम्पती खमनस्त्रीपुरुषाविव चच्चये । कन्दर्पस्य स्वर्णनिर्मिताऽधोमुखी इषुधिस्तस्य इव नासिका मनोहरा । तस्या नासिकाया अग्रभागे इति ; व्यतोऽरोचक्रेऽपि रुचिवैयाकरणालङ्कारिकपदार्थ सङ्करंसन्ध भेदबन्ध मतितार्थमित्यलं पल्लवितेन । व्यङ्गयमपीत्यादि - नावालङ्कारस्य व्यङ्कामुखेन संस्थितिरिति स चालङ्काय्र्य एवंत्याधुनिकानां वाचोयुक्ति युक्तिसङ्गता, परं व्यङ्गासुखेनागतयैव दिशा तात्पर्यालोचनायां शोभा (1) "काच मैरिन्द्ररते” रिति (छ) पुस्तके पाठः । 'मौखर' रिम्युन्तरव मूले पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy