SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २९. बलकारकौस्तुभः । बालाकयुतिमण्डलीव तिमिरेश्छन्देन बन्दौलता कालिन्याः पयसीव पौबविकचं रक्तोत्पलं पातु वः ॥ ३५ पत्र 'इव' उत्प्रेक्षायाम्-इत्यादौ सर्वत्र सम्भावनमेव । -स संशयः । भेदानुक्तौ तदुक्तौ तु सन्देहः (८) (ग)-२३८ का सन्देहालङ्कारः। क्रमेणोदाहरणेराधे! मुखं तव विधुर्नु सरोरुहं नु नेत्रे च खन्ननयुगं नु चकोरको नु । मूर्तिश्च काञ्चनलव नु चन्द्रिका नु धाता नु पञ्चविशिखो नु रसो नु वाऽद्यः॥ मेघः किमेष, स कथं धरणी, किमस्मिं चन्द्रोऽय,मस्य विगतः क नु वा कलङ्गः । माला किमत्र तड़ितः, स्थिरता क तस्याः, कृष्णः किमेष सुमखः सखि ! पीतवासाः ॥ ३७ मुद्रितकलिकानां चन्द्रदर्शनेन मुद्रात्याग एव जम्भारम्भस्तेन प्रकाशितवदनोदराणां कसरतीनां गाविरहानलरूपमुच्वलन्तम ङ्गारसमूह चन्द्रः कृपयेव खकिरणरूपकरण निर्वाप्य पश्चात् कुमुहतीगर्भभ्यितं ज्वालारहितमत एव श्यामवर्णम ङ्गारपुञ्जमिव भृगसमूह कर्षतीत्यत्प्रेक्षा। अत्र कुमुदतीभ मरयोथैवहारो यथा-रात्रौ विकशितानां कुमुदतीनां मध्ये मकरन्दपानार्थ ये भ्रमरा: प्रविशा ग्रामन् प्रातःकाले मर्यदर्शनान्मुद्रितानां मध्ये त एव बद्धा वभूवः, पुनः सन्धधाकाले चन्द्र दर्शनादिकशितानां तासां मध्ये ये भ्रमरा निर्जग्म:, त एवाङ्गारपुश्नत्वेनोत्प्रेक्षिता इति भावः । ___ श्रीकृष्णाक्षःस्थलस्थ: श्रीराधापादमरोजयावकरसो युष्मान् पातु। कथम्भत: ? श्रीवत्सकौलभलनीरेखाणन्तिरस्कारं करोति, यावकशोधाया अग्रे कौस्तभादयस्तिरस्कता भवन्तीत्यर्थः। तमोप्रेक्षामाह-वक्षस: श्यामतारूपान्धकारबन्दीकता प्रात.कालीनसूर्ययुतिमण्डलीव । ननु मर्योदयनाभ्योऽन्धकारः कथं सर्यमण्ड ली बन्दीकरोति, तबाह-छन्देनेति। श्रीकृष्मावक्षःस्थलरूपमहदाश्रयरूप्रचातुर्येणत्यर्थः। उत्प्रेक्षाऽन्तरमाह-कालिन्दीपयसि पुएं विकसित रक्तोत्पलमिव । धर्मः। द्वितीयकल्पस्यैव साधका: प्राचो दख्याचार्या: 'न बे तिङन्तलनोपमागमस्तीति भाष्यानुशासनं प्रमाणयन्तोऽत्रोपमानान्तिपक्षं न्यगभावितसारस्यमिदं सिद्धान्तयन्तिउपमानवालौकरिहत्त्वेऽपि तरुत्प्रेक्षितोपायभूतोपमा दिभेदानासपमाऽन्तर्वतित्वसररी
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy