________________
२२१
पञ्चमकिरण: । उदयाद्यैश्चतुर्भिस्तु शाबलामपरं भवेत् । तत् स्यात् षोड़शधा तव प्रस्तारक्रम दृष्यते ॥ १६८का षोड़शधा यथासन्धात्तराः सुाश्चत्वारस्तथाऽन्ये शबलोत्तराः। चत्वार एवं प्रशमोत्तरा अप्युदयोत्तराः ॥ १६८का प्रस्तारदर्शनम्-.
() उप्र श स । श उप्र स । प्रश उ स । प्र उ श स । एते मन्धुत्तराशत्वारः । स उ प्र श । स प्रउ श । प्र उ स श | उ प्र सश । एते शाबल्योत्तराश्चत्वारः । उ श स प्र । स उ श प्र। श स उ प्र । म श उ प्र । एते प्रशमोत्तराश्चत्वारः । श स प्र उ। स श प्र उ । प्र श स उ । स न श उ । एते उदयोत्तराश्चत्वारः ।
एवं स्थाहिंशतिः-१७०का केवलैरुदयाद्येश्चतुर्भिः प्रस्तारगतः षोड़शभिन्तु विंशतिप्रकाराः ।
-सन्धः सन्धिनाऽपादयस्य च । उदयेन शमस्यापि शमेनापि विधा पुनः ॥ १७१का भाबल्यमिति शेषः-सन्धिशाबल्यमुदयशाबल्य प्रशमशाबल्यमिति विधा । काले संस्थिति: शाबल्यम्। सा संस्थितिबिधा भवति-परस्परानुग्राहकानुग्राह्यत्वात् अथवा परस्परनरपेक्ष्येण खखस्वातन्त्र ग्रात् । एकस्य भावस्य गमगस्यान्त नस्यारम्भोऽन्यस्य भावस्यागमनोदयः सन्धिः, अथवा यो वयोस्तुल्यकालौनोदयस्तुल्यकालौनप्रशम: सन्धिः । __ अपरं पूर्वोक्तशाबल्यभिन्न प्रस्तारक्रमप्राप्तमपरं शाबल्यं भवत्। सन्ध्यत्तरा इतिसन्धिरत्तरे शोकस्य पश्चाद्भागे येषां ते चत्वार:-तथा चार्य क्रमः-लोकस्य पश्चाद्भागे सन्धिस्तत्पूर्व शाबल्यं तत्पूर्व प्रशमस्तत्पूर्वमुदय इत्येकक्रमः। एवमन्ये वयः। अस्यैव प्रस्तार इति संज्ञा। एवंरीत्या शाबल्योत्तरादयोऽपि ज्ञेया:।
(T) एघाऽपि प्रथाऽलवारमिश्रणनितचारुत्ववैशिथ्यालोचने। भेदस्योत्कटकोटितया संयोगन्यायेन वर्तमानत्व एकः प्रकार:, अङ्गाङ्गिभावादिकत्वे समवायन्यायेन विद्यमानतादशायामपरः । सन्धिशवलतयोभद इत्य' लक्षितः पण्डितराजेन-'एककालमेव तुल्यकचत्वेमाखाद: समकालमेव विरुद्धयोरपि तुल्यरूपयोरासादो वा सन्धिः-पूर्वपूर्वोपमर्दन परपरोदय: शबलता।' एतेषां चतुर्ण मिश्रणनिते प्रस्तारक्रमे तथा शाबल्ययतिरिवानां बयाणां प्रत्येकमात्मभेदेन योगेऽपि 'शावल्य'पदमतिदिश्यते। 'सन्ध: सन्धिने त्यादौ तु कारिकाऽयां 'शावल्य'पदं पूर्वत जाम् ।