________________
२२२
अलङ्कारकौस्तुभः |
तथैवोदयसन्धिश्च शमसम्धिरिति स्मृतेः । पञ्चविंशतिरेते स्युरन्योन्यस्थितिभेदतः ॥ प्रत्येकमेकैकयोगे मिथोऽङ्गाङ्गित्वभावतः ।
एकोनविंशता विंशद्दिन्दु सिन्धुमतङ्गजा : (८७०) ॥ १७२ का निर्वेदादित्रितयवर्जितस्य त्रिंशद्याभिचारिभावस्योनविंशता गुणितस्यैते प्रकारा इत्यर्थः ।
एतैश्च पञ्चविंशत्या बाणग्रहमतङ्गजाः (८६५) ॥ १७३
बिन्दु सिन्धुमतङ्गजाः पञ्चविंशतियुक्ताः सन्तो वाग्ग्रहमतङ्गजा भवन्ति । पुनरेतैः प्राग्गणितैस्तैः सेङ्गितनिरिङ्गितैः ||
अलङ्कारैः शबलितैः पचचन्द्रशरन्दभिः । शावलेान भवन्त्येते बिन्दु वेदकरदिपैः ? ( विन्दुवेदकराग्निभिः) । वेदाग्नि १ - ( बागाग्नि) चन्द्रसंखा: का
( १३४८२४०१ - १३५३२४०) स्तेषां दिगदर्शनं भवेत् ( 1 ) । एतान् कातून निर्वतु वाणो शक्क्रांति नो नरः || १७४ का
तत्र शुद्धास्त्रि' शद्यथा
ग्लानि: - म्लानानीव मृगालानि वत्सेऽङ्गानि यदङ्गना ।
ततः कृष्णानुरागोऽस्यामन्तज्वर दूव स्थितः ॥ १५०
प्रवासादागतमत एव कार्य मानिन्यादियुक्तं प्राणनाथं कथं पश्यन्ति ? तथा च प्रवास - गमनसमय एव तासां प्राणानामपि तेन सह गमनमुचितमिति भावः ।
(U) शवलताप्रस्तारगणनायां त्रुटिस्तु सहजानुमेया - सन्ध्यादुत्तराणां प्रत्येकमेव घट् भेदाः सुप्रः, न चत्वार इति । तथा च सन्धुत्तर प्रस्तारदर्शने 'उ प्रा प्र स' 'श प्र उ स ' इति दोरेतयोरनन्तर्भावो न सम्यङ । एवमन्यत्र । वस्तुतस्त्वयं सूक्ष्मातिसमभेदयतिकर प्रकाशः न सदा गणनापद्धतिदायमावेदयति, नाप्यालोचनचारुताद्योतिका रीतिः - निष्प्रयोजनमेतत् । ध्वनिकिरणे मोक्तिकावन्या मेतददर्शि कौस्तुभ कदनुसृतगणनाय रससामान्ये (३३×३२ +२६)×१५१२ भेदाः स्याः । शेषसंख्याऽनयने यत् गुणनदोषः स सर्वेष्वव पुस्तकेषु वर्त्तमानः —भवेदयं ग्रन्थकारस्य दोष इति । अस्माभिस्तु मूले प्रकृतसंख्या कारिकामध्य एव वन्धनीभिनिर्दिष्टा
I