________________
पञ्चमकिरणः |
शङ्का - प्रोष्यागतं प्राणनाथं कथं पश्यन्ति सुभ्रुवः । इति शङ्कितचित्तैव कृष्णं पृच्छति सा सखीम् ॥ १५१ मद:- रूपयौवनगर्वेण नोव्यीं पतति ते पदम् ।
T
तत्रापि मधुपानन्ते राधे ! किं स्यादतः परम् ॥ १५२ असूया - प्रमादिता चाटकारे: स्वप्ने माऽजनि राधिका । लभेय यावदाश्रेषं तावद्रोधो विरोधभाक् ॥ १५३ पुष्पावचयनेनानं कुब्जे विश्राम्य राधिके ! । क्रमः कमलपत्रात्रि ! मुखेन तव कथ्यते ॥ १५४ यथा वा - छायाऽपि गमनश्रान्ता तत्र सुन्दरि राधिके ॥
श्रमः
२२१
आगत्य चरणोपान्तं विश्रान्तिमिव याचते ॥ १५५ ग्रालस्यम् — विलामनिःसह तनोर्निमीलनयनभ्रुवः ।
निशान्ते नीविबन्धादि राधायाः कुरुते हरिः ॥ १५६ दैन्यम् - काहं कामो बल्लवेन्द्रकुमारो बहुवल्लभः ।
कथं मय्यनुरज्येत तथा त्वं मखि ! खिद्यसि ॥ १५७ चिन्ता - कृष्णो दुर्लभ एवामां मनो बहुमनोरथम् ।
इति चिन्ताविमग्नायास्त रिस्व मे गरीयसी ॥ १५८ मोहः – कृष्णोऽतिदुर्ब्रभ: प्रेम नवं वपुरिदं मृदु ।
महायोऽस्या न कोऽपीति मूच्छेवाधात् सहायताम् ॥ १५८ स्मृतिः– विम्मत्तव्याः कथममी राधाया नयनोर्मयः ।
यैः समुम्मूलितञ्चेतः सखे ! नैव प्ररोहति ॥ १६० धृतिः - धैय्यं भजत भोः प्राणा ! गतैः कृष्णः क्व लप्सयते । अवधिं दिनमोक्षध्वं तदेवास्थास्थलं हि वः ॥ १६१ - पश्य वक्षसि मे राधे ! स्वमूर्तिं प्रतिबिम्बिताम् ।
व्रीड़ा
कोपात् पराङ्म ुखी वेति कृष्णोक्त्या सा तु तत्र ॥ १६२ निद्राभङ्गाज्जातो यो बोधः स मया सह विरोधभाक् बभूवेति शेषः । विभाण विश्रमणं कुरु ।
'प्रतिदुर्लभ' इत्यनेन प्राप्तप्रयोग्यत्वं 'नवं प्रेमे 'ति त्यक्तमसमर्थत्वं, 'न्ट वपुरिति जन्यबालाल हनेऽसमर्थत्वमिति ज्ञेयम् ।