________________
२२४
अन्नकारकौस्तुभः । चपलता-कृषणागमनमाकर्ण्य वनात् मायं व्रजाङ्गनाः ।
मनसोऽपि पुरश्चक्रुर्वातायनपथै दृशः ॥ १६३ हर्ष:-कृष्णवंशीनिनादेन सड़े ताक्षरशालिना ।
रोमान्नैः मममुत्तस्थुव्रजस्त्रीणां मनोरथाः ॥ १६४ आवेगः-वेगविश्लथया काञ्चना लग्नया पादपद्मयोः । .
मृणालरुहा हमीव काचित् कृष्णान्तिकं ययौ ॥ १६५ जड़ता-फलके लिखितं वष्णमीक्षमाणां नवाबलाम् ।
सख्यस्तामेव पश्यन्ति गगने लिखितामिव ॥ १६६ विषादः-अयं सखि ! गतो याम: श्यामो वामः स नागतः ।
उदितो यामिनीनाथो विषीदन्ति ममासवः ॥ १६७ औत्सुक्यम्-धन्यास्ताः सखि ! भाविन्यः स्वप्ने पश्यन्ति या हरिम् ।
अभूत् के दोषमालक्ष्य निद्राऽपि विमुखी मम ॥ १६८ गर्व:-मुनीन्द्राणाञ्च या वन्द्या ध्वजववादिलान्छना।
मदालिपक्षहारान् नित्याऽसौ पदपइतिः ॥ १६८ नयनोमय: कटाक्षाः, ये: कटाक्षेरुन्मूलितं मूलमहितमेवोत्पाटितञ्चेतो न पुनः प्रादुर्भवति चित्तस्यालम्बनशा न्यत्वमेवोन्मुलितत्वमिति बोध्यम् । मानजन्यकोपाद्यथा मयि एवं दत्त्वा त्वं पराडाखी भवसि तथैव मम वक्षसि प्रतिबिम्बितां तव मूर्ति पश्य । ___ फलके चित्रपटे लिखितं श्रीकृष्णं काचिन्नवीना बाजा पश्यति। श्रीकृयामूत्तेईशनाः बड़ीभूता सा, अतएव कौतुकवशात् सख्य: श्रीकृष्णमूर्ति विहाय गगनरूपकलके लिखितां मूर्तिमिव तामेव पश्यन्ति।
हे सखि ! यामः प्रहरो गतः, यतो यामिनीनाथश्चन्द्र उदितः। कृष्णपक्षे चतुर्थी 'चन्द्रोदयेन प्रहरज्ञान जायते । वामः प्रतिकूल: कृष्णो नागत:। भाविन्यः सन्दरखियः। असौ ध्वजादिलाञ्छना मदाले राधाया: 'खिड़की ति प्रसिद्धे पक्षदारान्त सदा विद्यमाना सती पदानां पद्धतिर्गिरूपा भवति-तथा च मुनीनां वन्य श्रीकृषा चरणचिह्नम, अस्मदादयः सर्वे जनास्तदाक्रम्य गमनागमनं कुर्वन्तीत्यर्थः। विपक्षां प्रति ललिताया उक्तिरियमिति ज्ञेयम्। मदेन सौचिकेन भेघोपरि स्यता प्रोता चपलेव।
किंवा यथाऽहन्तदिच्छेदे प्रेम्बा विवशा भवामि, तथैव महिछेदे प्रेमा सोऽपि विवशः सन् यत्र कुवापि भवति (47)।
(47) 'धमतौति (क) पुसके पाठः ।