SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २२० अलङ्कारकौस्तुभः ! अपस्मारञ्च निर्वेदं मरणञ्च विना किल । विंशदेवाव विज्ञेयाः शृङ्गारे व्यभिचारिणः ॥ १६६ का अपस्मारादयस्त्रयः क्रमादमङ्ग लत्वात् शान्ताङ्गत्वाम् करुणाङ्गत्वाच्च न गृहीताः ः । तत्वज्ञानोत्यो निर्वेद एव केवलं न गृहीत इति केचित् । ( 46 ) भवन्त्येकैकशस्त्वेते खातन्त्रेण पृथक् पृथक् । उदयः प्रशमश्चापि पृथगेव निरूप्यते ॥ दाभ्याञ्च बहुभिश्चापि शाबल्य संहिता दयोः । सन्धिर्लच्चणमेतेषां यथाखमुपदर्श्यते ॥ तात्कालिकं हेतुमेत्य तत्कालोइ ततोदयः । प्रशमो निजसामग्रग्रा प्रागुद्भूतस्य संक्षयः ॥ अन्योन्यानुग्राहकानुग्राह्यत्वात् सह संस्थितिः । अन्योन्यनिरपेक्षत्वात् खखस्वातन्त्रतोऽथवा । सपक्षाणां विपचाणां शाबलं परिकीर्त्तितम् ॥ (T) एकस्य गमनारम्भो ह्यन्यस्यागमनोदयः । सन्धिः स्यादथवा तुल्योदयस्तुलाशमो द्वयोः ॥ १६७का योस्तुल्यकालीन उदयः प्रशमो वा सन्धिरित्यर्थः । एते व्यभिचारिणः शात्रल्यादिकं विनैवैकैकशः स्वातन्त्रेण वयान्यादिनामभिः पृथक् पृथक् भवन्ति । एभ्यः पृथक्पृथक्नामभ्य: पृथग भावोदयो भावप्रशमच निरूप्यते । तथा दाभ्यां बहुभिर्भावैः परस्परमिलनं शाबल्यम्, एवं दयोर्भावयोः संहिता सन्वानं सन्धिः । भावस्य तत्कालोत्पन्नतैवोदयः । सपक्षायां विपक्षायाच भावानामेकस्मिन् ܬ संजया निर्दिष्टा ग्रप्येते नोपेच्या:- तथा च तत्स्वरूप प्रदर्शने भावप्रकाशकृतः 'मन्त्रन्तश्च निमज्जन्त: कुल्लोलास्ते यथावे । तस्योत्कर्षं वितन्वन्ति यान्ति पतामपि ॥ एवं स्थायिनि निर्मग्ना ह्युन्मना व्यभिचारिणः । पुष्णान्ति स्थायिनं स्वांच्च तत्व यान्ति रखात्मताम् ॥' एवमपि प्रदीपे गोविन्दठक्कुरा: - 'ये तूपकर्त्तमायान्ति स्थायिनं रखमुत्तमम् । उपकृत्य च गच्छन्ति ते मता व्यभिचारिणः ॥” इति । (46) 'तत्त्वज्ञानोत्य' इत्याद्यश: (ग) (घ) पुस्तकयोर्नास्ति ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy