________________
२१८
पञ्चमकिरणः। अयोग्य बुद्धि, चिन्ता तु किं भावीति विचिन्तनम् । विचित्तता तु मोहः स्यात्, स्मृतिः प्राग्वृत्तचिन्तनम् ॥ धैय्यं धृति,म्पा बौड़ा, लोल्यं चपलता मता। हर्षश्चित्तस्य विम्फार, आवेगस्त्वरया मदः।। निष्यन्दत्वन्तु जड़ता, विषादस्तु विषमता ॥ उत्कण्ठ वौत्मुक्यमाहु, गंवोऽहद्वार एव हि । निद्रा निट्रैव, स्खलनं फेननिष्ठीवपूर्वकम् ॥ अपस्मारः, परामर्षी विमर्षो, निद्रया विना । खप्नस्तु मुप्तिरित्याहु,रमर्षः कोप एव च ॥ अवहित्याऽकारगुप्ति,रुग्रता तीव्रतैव हि । अनवस्थितचित्तत्वमुन्मादो, हृद्यथाऽदिकः ॥ व्याधि,यथार्थम्मरगां मतिः, संशय एव हि ।
वितर्को, मरगां प्राणत्यागस्वासो भयोदयः ॥ त्यो निर्बद एव पृङ्गार न यभिचारी-श्रोताण खस्यौदासोन्येन जातो यो निर्बद: स तु यभिचारी भवदेव। विचारोऽन्यत्र कृतः-म च विने घणमुखेनेतच्छाखस्यानुभवसाक्षिकता कूटतामप्यनुमापयति। त्रयस्त्रि शाभिचारिणो टौ सात्विका अटो स्थायिनः-एवमेकोनपञ्चाशद्भावा इति गणना। म्यायियतिरिक्तानामेघां भावानां सञ्चारिपदेन ग्रहणं बहुशो भवति यथा नाव्यशास्त्र --'सर्वेषां समवतानां रूपं यस्य भवेद्रह। स संगतो रस: स्थायी शेषाः सञ्चारिणो मता:॥" रसतत्त्व मुख्यस्य रङ्गारस्य करणबीभत्सरौद्रादिभिविरोधितया शोकम्यायिनमवलम्बा वत्तमानस्य करुणस्यामङ्गलसचकस्यापायस्य शान्त्यङ्गस्य निर्वेदस्य च नात्र ग्रहणम् । नचाखिलस्यैव निर्वेदस्य महातिविप्रयोगेाजनितस्य निष्काशनमिति 'तत्त्वज्ञानोत्थ' इत्यादिमलप्रतीकत उपलभ्यते । रूपगोखामिप्रभृतयस्तु केवलयोरोग्रवालस्ययोर्वारणमिच्छन्ति । 'योग्राालस्ये विना तेऽत्र विज्ञेया व्यभिचारिका' मरबादीनां साक्षादङ्गतयेय निषेधः-'साक्षादङ्गतया नेटाः किन्त्वन मरणादयः ।' विक्षरस्तु नीलमबि. तस्तहोकाम्याच ग्राह्यः। एघां वावजत्वनिर्धारणे तु स्थितिचामोभयात्मको विरोधयोध एष यावर्तक इति दिक् ।