SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पूर्वरागः तस्य दश अवस्था: विरहः मानस्तदभेदाश्च ईर्ष्यामान: प्रणयमानः प्रवास: शाप: सम्भोगशृङ्गारे चेष्टाः परस्परावलोकम् परस्पराधरपानम् परस्परचुम्बनम् परस्परनखक्षतानि परस्परदशमक्षतम् नीवीमोक्षः वनविहार: जलविहार: मधुपानम् पूर्वरागस्य भेदास्तेषामुदाहरणानि च स्वप्नद्वारा पूर्वरागः श्रवणद्वारा पूर्वरागः चित्तदर्शनद्वारा पूर्वरागः साक्षाद्दर्शनद्वारा पूर्वरागः ( २४ ) पूर्वरागस्य पूर्वोक्तानां दशावस्थानां क्रमशः उदाहरणानि अभिलाष: चिन्तनम् गुणकीर्तनम् उद्वेगः प्रलापः उन्मादः व्याधिः जडता मरणम् प्रकृतिभेदेन पूर्वरागस्य पुनश्चतुर्धा विभागः तैल: कौसुम्भः १५४ १५५ " 11 33 31 १५६ "1 "1 " "1 १५७ १५८ " "1 १५६ १६० "" १६१ "1 १६२ 38 "" 22 " १६३ "1 11 १-६४ "} १६५ 31 17 १६३ " ,
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy