SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मंत्री सौहार्दम् भाव: रतेः पाकः रतेः प्रथमः पाकः भावः रतेः चरमः पाकः महारागः रसस्वरूपम् रसस्य प्रानन्दधर्मत्वात् ऐकध्यम् रसस्य उपाधिभेदात् नानात्वम् रसस्य प्रकारान्तरेण पुनः विभाग: प्राकृतः रसः अप्राकृतः रसः रसाभासः रसस्यानुकार्य गतत्वनिराकरणम् रसस्यानुक गतत्वनिराकरणम् रसस्य सामाजिकगतत्व संस्थापनम् सर्व रसेषु अद्भुतातिशयस्फूर्तिरिति प्रतिपादनम् सर्वरसेषु सर्व चमत्कारग्राहकस्यैकस्यैवानन्दस्यानुभव: नाट्यरसानां विवेचनम् वीर: ( २३ ) करुरणः प्रद्भुतः हासस्तस्य भेदाश्च स्मितम् हासः प्रहासः भयानकः बीभत्स: रौद्रः शान्त: वात्सल्यम् प्रेमरस: भक्तिरस: शुङ्गाररसस्त भेदाश्च सम्भोगः विप्रलम्भस्तदभेदाश्च १२५ १२६ १२७ १२८ "" 11 १२६. १३० 11 १३१ " १३२ १३३-१३४ १३५ "1 १३६ १३७ १३८ १३६ १३६-१४० १४१ 10 १४२ १४३ १४३ "" 11 १४४ १४५ १४६-१४७ १४८ १४८-१४ १५० १५१ १५२ १५३
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy