________________
मंत्री सौहार्दम्
भाव:
रतेः पाकः
रतेः प्रथमः पाकः भावः
रतेः चरमः पाकः महारागः
रसस्वरूपम्
रसस्य प्रानन्दधर्मत्वात् ऐकध्यम् रसस्य उपाधिभेदात् नानात्वम् रसस्य प्रकारान्तरेण पुनः विभाग:
प्राकृतः रसः
अप्राकृतः रसः
रसाभासः
रसस्यानुकार्य गतत्वनिराकरणम् रसस्यानुक गतत्वनिराकरणम्
रसस्य सामाजिकगतत्व संस्थापनम्
सर्व रसेषु अद्भुतातिशयस्फूर्तिरिति प्रतिपादनम् सर्वरसेषु सर्व चमत्कारग्राहकस्यैकस्यैवानन्दस्यानुभव:
नाट्यरसानां विवेचनम्
वीर:
( २३ )
करुरणः
प्रद्भुतः
हासस्तस्य भेदाश्च
स्मितम्
हासः
प्रहासः
भयानकः
बीभत्स:
रौद्रः
शान्त:
वात्सल्यम्
प्रेमरस:
भक्तिरस: शुङ्गाररसस्त भेदाश्च
सम्भोगः विप्रलम्भस्तदभेदाश्च
१२५
१२६
१२७
१२८
""
11
१२६.
१३०
11
१३१
"
१३२
१३३-१३४
१३५
"1
१३६
१३७
१३८
१३६
१३६-१४०
१४१
10
१४२
१४३
१४३
""
11
१४४
१४५
१४६-१४७
१४८
१४८-१४
१५०
१५१
१५२
१५३