SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ११२ .. ( २२ ) चतुर्थे किरणे गुणीभूतव्यङ्ग्यनिर्णयः १०५-११६ गुणीभूतपदनिर्वचनम् व्यङ ग्यस्य प्रवशिष्ट्ये गुणीभावः व्यङ्ग्यस्य वैशिष्ट्येऽपि उपाधिवशाद. गुणीभावः प्रवैशिष्ट्ये एकरूपत्वात् भेदाभावः व्यङ् ग्यस्य वैशिष्ट्येऽपि उपाधिवशात् गौणतायां गुणीभूतव्यङग्यस्य अष्टौ भेदाः स्फुटम् १०६-१०७ अपराङ्गम् १०८ वाच्यपोषकम् १०६-११० कष्टगम्यम् सन्दिग्धप्राधान्यम् तुल्यप्राधान्यम काकुगम्यम् ११३ अमनोज्ञम् १०४५५ ध्वनिभेदानां अष्टभिः गुणीभूतव्यङग्यभेदैः सह गुणने (१०४५५४८)=८३६४० भेदाः ११४-१५ एभिः ८३६४० भेदैः सह गुणीभूतव्यङ्ग्याष्टभेवानां एकरूपया संसृष्ट्या सामान्यतएकरूपेण सङ्करेण च द्विधा मेलनात गुणने कृते (८३६४०x २)=१६७२८० भेदाः ११५-११६ पञ्चमे किरणे रसमावस्तभेदनिरूपणम् ११७-२३६ रसज्ञापकं भरतमुनिसूत्रम् तद्विवरणम् ११८-११६ विभावस्य विभागः मालम्बनविभाव: उद्दीपनविभावः स्थायिनः रसीभावः १२०-१२१ स्थायीभाव: १२१-१२२ स्थायिनो भेदाः १२२ रससंख्याविषये विभिन्नानि मतानि प्रष्टौ रसा: शान्तोऽपि नवमो रसः भोजराजमते एकादश रसाः रतिः रतिभेदाः प्रीतिः
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy