________________
११२
.. ( २२ ) चतुर्थे किरणे गुणीभूतव्यङ्ग्यनिर्णयः
१०५-११६ गुणीभूतपदनिर्वचनम् व्यङ ग्यस्य प्रवशिष्ट्ये गुणीभावः व्यङ्ग्यस्य वैशिष्ट्येऽपि उपाधिवशाद. गुणीभावः प्रवैशिष्ट्ये एकरूपत्वात् भेदाभावः व्यङ् ग्यस्य वैशिष्ट्येऽपि उपाधिवशात् गौणतायां गुणीभूतव्यङग्यस्य अष्टौ भेदाः स्फुटम्
१०६-१०७ अपराङ्गम्
१०८ वाच्यपोषकम्
१०६-११० कष्टगम्यम् सन्दिग्धप्राधान्यम् तुल्यप्राधान्यम काकुगम्यम्
११३ अमनोज्ञम् १०४५५ ध्वनिभेदानां अष्टभिः गुणीभूतव्यङग्यभेदैः सह गुणने (१०४५५४८)=८३६४० भेदाः
११४-१५ एभिः ८३६४० भेदैः सह गुणीभूतव्यङ्ग्याष्टभेवानां एकरूपया संसृष्ट्या सामान्यतएकरूपेण सङ्करेण च द्विधा मेलनात गुणने कृते (८३६४०x २)=१६७२८० भेदाः
११५-११६ पञ्चमे किरणे रसमावस्तभेदनिरूपणम्
११७-२३६ रसज्ञापकं भरतमुनिसूत्रम् तद्विवरणम्
११८-११६ विभावस्य विभागः मालम्बनविभाव: उद्दीपनविभावः स्थायिनः रसीभावः
१२०-१२१ स्थायीभाव:
१२१-१२२ स्थायिनो भेदाः
१२२ रससंख्याविषये विभिन्नानि मतानि प्रष्टौ रसा: शान्तोऽपि नवमो रसः भोजराजमते एकादश रसाः रतिः रतिभेदाः प्रीतिः