________________
(२१ .) अर्थशक्तिभूः कविप्रौढोक्तिनिष्पन्नस्तभेदाश्च कविप्रौढोक्तिनिष्पन्नेन वस्तुना वस्तु
" वस्तुना वस्तु __, वस्तुना मलकारः , अलङ्कारेण वस्तु
अलङ्कारेण अलङ्कारः अर्थशक्तिभूः कविनिबद्धवक्तप्रौढोक्तिनिष्पन्न: कविनिबद्धवक्तप्रोढोक्तिनिष्पन्नेन वस्तुना वस्तु
वस्तुना अलङ्कारः प्रलङ्कारेण वस्तु
अलङ्कारेण प्रलङ्कारः शब्दार्थोभयशक्तिमूर्ध्वनिः पदादिगतत्वेन ध्वनेः पुनविभागः वाक्ये ध्वनिः पदे ध्वनिः
८२-८५ प्रबन्धे ध्वनिः
८६-८८ पलक्ष्यव्यङ्ग्यक्रमध्वनेः पदांशादिगतत्वेन विमागः
पदांशगतो: वर्णगत: रचनागतः प्रबन्धगतः
ध्वनेरेकपञ्चाशभेदाः पदाशरचनावर्णप्रकृतिप्रत्ययादीनां व्यजकताया उदाहरणानि ९०-६६
ध्वनेरेकपञ्चाशभेदानां एक एकपञ्चाशता गुणर्ने (५१४५१) =२६०१ भेदाः २६०१ भेदानां त्रिरूपेण सङ्करेण एकरूपया संसृष्ट्या च चतुर्गुणे कुते
ध्वनेः (२६.१४४)-१०४०४ भेदाः मिश्राणां १०४०४ भेदानां शुद्ध ५१ ध्वमिभेदै. योजने ध्वनेः
(१०४०४+५१)=१०४५५ भेदाः त्रिरूपः सङ्करः
संशयास्पदतारूपसङ्करस्योदाहरणम् अनुग्राह्यानुग्राहकरूपसङ्करस्योदाहरणम् एकव्यञ्जकसंश्लेषरूपसङ्करस्योदाहरणम् संसृष्टेरूदाहरणम्
१०१.१०३ ध्वननानुध्वनेः काव्यस्योत्तमोत्तमत्वसंस्थापनम् . .
७
E
१०.
१०४