SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (२१ .) अर्थशक्तिभूः कविप्रौढोक्तिनिष्पन्नस्तभेदाश्च कविप्रौढोक्तिनिष्पन्नेन वस्तुना वस्तु " वस्तुना वस्तु __, वस्तुना मलकारः , अलङ्कारेण वस्तु अलङ्कारेण अलङ्कारः अर्थशक्तिभूः कविनिबद्धवक्तप्रौढोक्तिनिष्पन्न: कविनिबद्धवक्तप्रोढोक्तिनिष्पन्नेन वस्तुना वस्तु वस्तुना अलङ्कारः प्रलङ्कारेण वस्तु अलङ्कारेण प्रलङ्कारः शब्दार्थोभयशक्तिमूर्ध्वनिः पदादिगतत्वेन ध्वनेः पुनविभागः वाक्ये ध्वनिः पदे ध्वनिः ८२-८५ प्रबन्धे ध्वनिः ८६-८८ पलक्ष्यव्यङ्ग्यक्रमध्वनेः पदांशादिगतत्वेन विमागः पदांशगतो: वर्णगत: रचनागतः प्रबन्धगतः ध्वनेरेकपञ्चाशभेदाः पदाशरचनावर्णप्रकृतिप्रत्ययादीनां व्यजकताया उदाहरणानि ९०-६६ ध्वनेरेकपञ्चाशभेदानां एक एकपञ्चाशता गुणर्ने (५१४५१) =२६०१ भेदाः २६०१ भेदानां त्रिरूपेण सङ्करेण एकरूपया संसृष्ट्या च चतुर्गुणे कुते ध्वनेः (२६.१४४)-१०४०४ भेदाः मिश्राणां १०४०४ भेदानां शुद्ध ५१ ध्वमिभेदै. योजने ध्वनेः (१०४०४+५१)=१०४५५ भेदाः त्रिरूपः सङ्करः संशयास्पदतारूपसङ्करस्योदाहरणम् अनुग्राह्यानुग्राहकरूपसङ्करस्योदाहरणम् एकव्यञ्जकसंश्लेषरूपसङ्करस्योदाहरणम् संसृष्टेरूदाहरणम् १०१.१०३ ध्वननानुध्वनेः काव्यस्योत्तमोत्तमत्वसंस्थापनम् . . ७ E १०. १०४
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy