SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ( २० ) . मोचितिः लिङ्गम् ६५-१०४ प्रयः प्रकरणम् काल: व्यक्तिः भनेकार्यकानां शब्दामा व्यञ्जकत्वम् अनुकरणशब्दानां व्यञ्जकत्वम् वाच्यादीनामर्थानां व्यञ्जकत्वे विशेषहेतवः बोदव्यः वक्ता प्रकृतिः प्रकरणम् काकुः देशः काल: प्रसिद्धिः तृतीये किरणे ध्वनिनिर्णयः ध्वनिपदनिर्वचनम ध्वनिलक्षणम् ध्वने दाः लक्षणामूल: अविवक्षितवाच्यो ध्वनिस्तभेदाश्च अर्थान्तरोपसङक्रान्तः अंत्यन्ततिरस्कृतः अभिधामूलो विवक्षितान्यपरवाच्योध्वनिस्तभेदाश्च मलक्ष्यव्यङ्ग्यक्रमो रसभावादिध्वनिः लक्ष्यव्यङग्यक्रमो वस्त्वलवारध्वनिस्तभेदाश्च लक्ष्यव्यङ्ग्यक्रमः शब्दशक्तिभूस्तभेदाश्च मलङ्कारध्वनिः वस्तुध्वनिः लक्ष्यव्यङग्यक्रमः अर्थशक्तिभूस्तभेदाश्च अर्थशक्तिभूः स्वतःसम्भवी तभेदाश्च स्वतःसंभविना वस्तुना वस्तु " ॥ ॥ अलंकार: " ॥ मलकारेण वस्तु " , मलङ्कारेण अलङ्कारः ६६-६७ ६ क ७१-७२
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy