________________
पूर्वपदपरिवृत्तिसहः साध्यः उत्तरपदपरिवृत्तिसहः साध्यः उभयपदपरिवृत्तिसहः साध्यः शब्दवृत्तिषु प्रभिधावृत्तेः स्वरूपम्
लक्षरणास्वरूपम्
रूढ्या लक्षरणा
प्रयोजनेन लक्षरणा
सारोपा लक्षणा
साध्यवसाना लक्षणा
गौणी सारोपा लक्षणा गौरणी साध्यवसाना लक्षरणा शुद्धा सारोपा लक्षणा शुद्धा साध्यवसाना लक्षरणा
शुद्धा उपादानलक्षणा
शुद्धा लक्षरणलक्षणा
'गौरनुबन्ध्य:' इत्यादिषूदाहरणे लक्षणाया अस्वीकारः व्यङ्ग्यदिशा लक्षणायाः पुनः त्रिधा विभागः
गतव्यङ्ग्या लक्षरणा
गूढव्यङग्या लक्षरणा
प्रगूढव्यङग्या लक्षणा
व्यन्जनास्वरूपम्
व्यञ्जना प्रस्थापने युवतयः
व्यञ्जनाविरोधे दीर्घदीर्घव्यापारवादिनां मतं तन्निराकरणञ्च व्यञ्जनाविरोधे अनुमानवादिनां मतं तन्निराकरणञ्च
( १९ )
अर्थस्य व्यञ्जकत्वम्
वाच्यार्थस्य व्यञ्जकत्वम्
लक्ष्यार्थस्य व्यञ्जकत्वम् व्यङ्ग्यार्थस्य व्यञ्जकत्वम् अर्थनियामकानां संयोगादीनां वर्णनम्
संयोगः
वियोग:
विरोध:
सहचारिता
सान्निध्यम्
देश: सामर्थ्यम्
३८
"
==
३६ ४०-४२
४३
""
४४
:
४५
"
::::
४६
४७
11
""
४८ ४६
५०-५१
५२
५३-५४
५५
*= = = = = = = =
५६
५७
५८