SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पूर्वपदपरिवृत्तिसहः साध्यः उत्तरपदपरिवृत्तिसहः साध्यः उभयपदपरिवृत्तिसहः साध्यः शब्दवृत्तिषु प्रभिधावृत्तेः स्वरूपम् लक्षरणास्वरूपम् रूढ्या लक्षरणा प्रयोजनेन लक्षरणा सारोपा लक्षणा साध्यवसाना लक्षणा गौणी सारोपा लक्षणा गौरणी साध्यवसाना लक्षरणा शुद्धा सारोपा लक्षणा शुद्धा साध्यवसाना लक्षरणा शुद्धा उपादानलक्षणा शुद्धा लक्षरणलक्षणा 'गौरनुबन्ध्य:' इत्यादिषूदाहरणे लक्षणाया अस्वीकारः व्यङ्ग्यदिशा लक्षणायाः पुनः त्रिधा विभागः गतव्यङ्ग्या लक्षरणा गूढव्यङग्या लक्षरणा प्रगूढव्यङग्या लक्षणा व्यन्जनास्वरूपम् व्यञ्जना प्रस्थापने युवतयः व्यञ्जनाविरोधे दीर्घदीर्घव्यापारवादिनां मतं तन्निराकरणञ्च व्यञ्जनाविरोधे अनुमानवादिनां मतं तन्निराकरणञ्च ( १९ ) अर्थस्य व्यञ्जकत्वम् वाच्यार्थस्य व्यञ्जकत्वम् लक्ष्यार्थस्य व्यञ्जकत्वम् व्यङ्ग्यार्थस्य व्यञ्जकत्वम् अर्थनियामकानां संयोगादीनां वर्णनम् संयोगः वियोग: विरोध: सहचारिता सान्निध्यम् देश: सामर्थ्यम् ३८ " == ३६ ४०-४२ ४३ "" ४४ : ४५ " :::: ४६ ४७ 11 "" ४८ ४६ ५०-५१ ५२ ५३-५४ ५५ *= = = = = = = = ५६ ५७ ५८
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy