SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ बीजम् श्रान्तरः स्फोट: बहिः स्फोट: पदस्फोट: वाक्यस्फोट: स्फोट विरोधिनां मतम् स्फोट समर्थनम् वर्णात्मकशब्दस्य पुनः द्विधा विभागः प्रसाधुशब्दः साधुशब्दः साधुशब्दस्य जातिगुणक्रियाद्रव्यंश्चतुविधत्वम् जातिरेव पदार्थ इति वादिनां मतम् मुख्यलाक्षरिणकव्यञ्जकरूपेर पुनः शब्दस्य त्रिधा विभागः मुख्यः शब्दः तत्सङ्केतः सङ्केतग्रहः योगरूढ - रूढ यौगिक मेदेन पुनः शब्दस्य त्रिधा विभाग: योगरूढः रूठः यौगिक: योगेन प्रकृतिशक्तिः योगेन सुप् प्रत्ययशक्तिः योगेन उपसर्गशक्ति: रूढ्या उरणादिप्रत्ययशक्तिः ( १० ) समासशक्तिः बहुव्रीहिः तत्पुरुषः श्रव्ययीभावः मत्र, तत्पुरुषः द्वन्द्वः एकशेषः समाससद्भावे वाचकस्यापि लाक्षणिकत्वम् यौगिकशब्दस्य द्विधा विभागः सिद्ध: साध्य: साध्यलक्षणम् २३ २४ २५ 11 २६ २७ २८-३० ३० ३१ ३२ 33 ३३ " 33 ३३-३४ ३४ " ३५ "" ३६ "1 "1 ३७ 11 19 21 21 19 "1 "1 ३८ " ===
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy