________________
बीजम् श्रान्तरः स्फोट: बहिः स्फोट:
पदस्फोट:
वाक्यस्फोट:
स्फोट विरोधिनां मतम्
स्फोट समर्थनम्
वर्णात्मकशब्दस्य पुनः द्विधा विभागः
प्रसाधुशब्दः
साधुशब्दः
साधुशब्दस्य जातिगुणक्रियाद्रव्यंश्चतुविधत्वम् जातिरेव पदार्थ इति वादिनां मतम्
मुख्यलाक्षरिणकव्यञ्जकरूपेर पुनः शब्दस्य त्रिधा विभागः
मुख्यः शब्दः
तत्सङ्केतः
सङ्केतग्रहः
योगरूढ - रूढ यौगिक मेदेन पुनः शब्दस्य त्रिधा विभाग:
योगरूढः
रूठः
यौगिक:
योगेन प्रकृतिशक्तिः योगेन सुप् प्रत्ययशक्तिः
योगेन उपसर्गशक्ति:
रूढ्या उरणादिप्रत्ययशक्तिः
( १० )
समासशक्तिः
बहुव्रीहिः
तत्पुरुषः
श्रव्ययीभावः
मत्र, तत्पुरुषः
द्वन्द्वः
एकशेषः
समाससद्भावे वाचकस्यापि लाक्षणिकत्वम्
यौगिकशब्दस्य द्विधा विभागः
सिद्ध:
साध्य:
साध्यलक्षणम्
२३
२४
२५
11
२६
२७
२८-३०
३०
३१
३२
33
३३
"
33
३३-३४
३४
"
३५
""
३६
"1
"1
३७
11
19
21
21
19
"1
"1
३८
"
===