________________
विषयानुक्रमणिका
पृष्ठम्
विषयः प्रथमे किरणे काव्यादिसामान्योद्देशः
मङ्गलाचरणम् काव्यपुरुषवर्णनम् काव्यलक्षणम् मम्मटकतकाव्यलक्षणखण्डमम् विश्वनाथकृतकाव्यलक्षणखण्डनम् वामनकृतकाव्यलक्षणखण्डनम्
काम्यत्वं जातिरिति प्रकारान्तरेण काव्यलक्षणप्रतिपादनम् कवेलक्षणम्
बीजम्
प्रतिमा काव्यभेदाः
उत्तमोत्तमं काव्यम् उत्तम काव्यम् मध्यमं काव्यम्
प्रवरं काव्यम् उत्तमोत्तमकाग्यस्य विध्यम्
ध्वनेर्वन्यन्तरोदगारे उत्तमोत्तमत्वम् ध्वनेः शब्दार्थवैचिट्ये उत्तमोत्तमत्वम् शब्दार्थवचित्य मध्यमकाव्यस्य उत्तमत्वम्
शब्दार्थवैचित्ये अवरस्य काव्यस्य मध्यमत्वम् काव्यप्रयोजनम् द्वितीये किरणे शब्दार्थवृत्तित्रयनिरूपणम् शब्दस्वरूपम्
वर्णात्मकः शब्दः ध्वन्यात्मकः शब्दः वर्णात्मकशब्दे स्फोटरूपशब्दब्रह्मवर्णनम् नादः बिन्दुः
१९-२० २१-६४