SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ( २५ ) १६६ ८ १६९ १७० माञ्जिष्ठः हारिद्रः विरहस्य भेदा उदाहरणानि च भावी विरहः भवन् विरहः भूतो विरहः प्रणयमानस्योदाहरणम् ईर्ष्यामानस्योदाहरणम् प्रवासस्थोदाहरणम् शृङ्गाररसस्य पालम्बनविभाव: नायकः नायकस्य लक्षणम् नायकस्य गुरगाः नायकस्य भेदाः धीरोदात्तः धीरोद्धतः धीरप्रशान्तः धीरललितः एतेषां चतुर्णा नायकानां पुनः प्रत्येकं चतुर्धा विभागः अनुकूलः दक्षिणः शठः धृष्टः षोडशविध (४४४)=१६ नायकानां उत्तममध्यमाधमभेदेन पुनः (१६४३)=४८ भेदाः ४८ विधानां नायकानां दिव्य,दिध्यादिव्य, प्रदिव्येति त्रिविषविभागेन पुन: (४८४३)=१४४ भेदाः श्रीकृष्णस्य सर्वनायकाधीशत्वसंस्थापनम् १७३ श्रीकृष्णस्यानुकूललक्षणनायकत्वम् दक्षिणनायकत्वम् धृष्टनायकत्वम् शठनायकत्वम् नायकस्य सहायाः सखा. प्रियसखा नर्मसखा प्रियनर्मसखा १७६ १७२ १७४
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy