SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ नायकस्य दूता निसृष्टार्थ : मितार्थ: सन्देशहारकः नायकस्य सस्वजा गुरगा. शोभा विलासः माधुर्यम् गाम्भीर्यम् धर्यम् तेज: भौदार्यम् ललितम् शृङ्गाररसस्य प्रालम्बनविभावः नायिका नायिका भेदाः स्वीया नायिका, तद्भेदाश्च स्वीया मुग्धा स्वीया मध्या ( २६ ) स्वीया प्रगल्भा केवलं मध्या प्रगल्भानायिकयोरेव धीरा, अधीरा, धीराधीरेति भेद: ( २ x ३ ) = भेदा: तयोः पुनः कनिष्ठज्येष्ठरूपाभ्यां (६२) = १२ भेदाः प्रत्यन्तमृवी मध्यमुवी १७६ "1 कन्यानायिकायाः चर्तुरा। भेदानां स्वकीयापरकीयानायिकयोः २०८ भेदः सह योजने (४ + २०८ ) = २१२ भेदा:: 11 "" १७७ 13 १७८ " "" १७६ " १८० " १८१ "" "1 . "" 31 मुग्धायाः एकरूपत्वेन स्वीयायाः नायिकायाः ( १ + १२ ) = १३ भेदाः १८२ परकीया नायिका, तद्भेदाश्च परकीयाया नायिकाया अपि अनेनैव प्रकारेण १३ भेदाः स्वीया परकीयानायिकयो: (१३+१३) भेदानां परस्परं मेलने नायिकायाः २६ भेदाः २६ नायिकानां प्रत्येकम् भ्रष्टाभिरवस्थाभिः - भेदे गुणने कृते ( २६x८) = २०८ भेदाः कन्या नायिका, तदभेदाश्च ज्येष्ठा कनिष्ठा " "" "1 23 "" "1 28 " "3
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy