________________
नायकस्य दूता निसृष्टार्थ : मितार्थ:
सन्देशहारकः
नायकस्य सस्वजा गुरगा. शोभा
विलासः
माधुर्यम्
गाम्भीर्यम्
धर्यम्
तेज:
भौदार्यम्
ललितम्
शृङ्गाररसस्य प्रालम्बनविभावः नायिका
नायिका भेदाः
स्वीया नायिका, तद्भेदाश्च
स्वीया मुग्धा
स्वीया मध्या
( २६ )
स्वीया प्रगल्भा
केवलं मध्या प्रगल्भानायिकयोरेव धीरा, अधीरा, धीराधीरेति भेद: ( २ x ३ ) = भेदा:
तयोः पुनः कनिष्ठज्येष्ठरूपाभ्यां (६२) = १२ भेदाः
प्रत्यन्तमृवी
मध्यमुवी
१७६
"1
कन्यानायिकायाः चर्तुरा। भेदानां स्वकीयापरकीयानायिकयोः २०८ भेदः सह योजने (४ + २०८ ) = २१२ भेदा::
11
""
१७७
13
१७८
"
""
१७६
"
१८०
"
१८१
""
"1
.
""
31
मुग्धायाः एकरूपत्वेन स्वीयायाः नायिकायाः ( १ + १२ ) = १३ भेदाः १८२ परकीया नायिका, तद्भेदाश्च परकीयाया नायिकाया अपि अनेनैव प्रकारेण १३ भेदाः
स्वीया परकीयानायिकयो: (१३+१३) भेदानां परस्परं मेलने नायिकायाः २६ भेदाः
२६ नायिकानां प्रत्येकम् भ्रष्टाभिरवस्थाभिः - भेदे गुणने कृते ( २६x८) = २०८ भेदाः
कन्या नायिका, तदभेदाश्च
ज्येष्ठा
कनिष्ठा
"
""
"1
23
""
"1
28
"
"3