SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १८५ ( २७ ) कन्यास्वीयापरकीयेतितिसरणां नायिकानां प्रत्युत्तमा, उत्तमा, मध्येति प्रकृतिभेदेन (२१२४३)- ६३६ भेदाः १८२ एतासां पुनः सिदा, सुसिद्धा, नित्यसिद्धेति त्रिषा विभागे (६३६४३) =१६०८ नायिकानां भेदाः स्वीयानायिकालक्षणम् १८३ परकीयानायिकालक्षणम् कन्यानायिकालक्षणम् मुग्धालक्षरणम्, तद्भवाश्च नवयौवनमुग्धा १८४ नवमदनविकारा मुग्धा मानेमदुः मुग्धा सुरतपराङ मुखी मुग्धा सत्रपा मुग्धा मध्यानायिकालक्षणम् तद्भवाश्च मध्यमसमुदीर्णयोवना नीचर्वीडावती हर्षप्रगल्भा निभूतवेदग्ध्या प्रगल्माया नायिकालक्षणम् तत्भेदाश्च तरुणी मदनमदान्धा रतिरणकुशला १८८ मध्याप्रगल्भयोर्षीरादिभेदानामुदाहरणानि धीरा मध्या धीराधीरा मध्या मधीरा मध्या १८६ धीरा प्रगल्भा १८६ धीराधीरा प्रगल्भा अधीरा प्रगल्भा मासां ज्येष्ठकनिष्ठत्वभावस्य उदाहरणम् मिश्रभावात मुग्धामध्याप्रगल्मानायिकानां पुनः नव भेदाः पादिमुग्धा मध्यमुग्धा मन्तिम मुग्धा १६२ मादिमध्या १९३ मध्यमध्या १८७ १८८
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy