________________
नीरसं चित्रम् भगवद्विषयं चित्रं किञ्चित् सरसम्
चित्रमेवा:
प्रतिलोमानुलोमपाद: प्रतिलोमानुलोमश्लोक: महासर्वतोभद्रम् सर्वतोभद्रम्
छत्रबन्धः
खड्गबन्धः
मुरजबन्धः
पताकाबन्धः
गदाबन्धः
पद्मबन्धः
शार्ङ्गबन्ध:
एकाक्षरपाद:
एकाक्षर:
सिंहावलोकश्लोकान्तरगर्भः
पुनरुक्तवदाभासः
शब्दनिष्ठः शब्दार्थोभयनिष्ठः
अष्टमे किरणे प्रर्थालङ्कारनिर्णयः
उपमा
उपमायाः द्वैविध्यम्, पूर्णा लुप्ता च
पूर्णोपमायाः षड्विधत्वम्
श्री पूर्णोपमा
श्रीती तद्धितगा पूर्णोपमा
( ३४ )
श्रौती वाक्यगा पूर्णोपमा श्रोती समासगा पूर्णोपमा प्रार्थी तद्धिता पूर्णोपमा प्रार्थी वाक्यगा पूर्णोपमा
प्रार्थी समासगा पूर्णोपमा
लुप्तोपमायाविध्यम्, धर्मलुप्ता, इवादिलुप्ता, उपमानलुप्ता
लुप्तायाः पञ्चविधत्वम् धर्मलोपेवाक्यगा श्रीती धर्मलोपे समासगा श्रोती
२६ε
11
11
२६८
२६८-२६६
२७०
"
२७१
11
२७२
"
"3
२७३
२७४
२७५
२७६
19
17
"
२७७-२७८
२७-३५०
२७६
33
"3
२८०
"
"1
"
19
39
"
11
२८१
11
ܙܙ