SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ धर्मलोपे तद्धितगा प्रार्थी धर्मलोपे वाक्यगा प्रार्थी धर्मलोपे समासगा प्रार्थी इवाविलुप्तायाः सप्तविधत्वम् कर्मकृते क्यचि इवादिलुप्ता प्राधारकृते क्यचि इवादिलुप्ता कर्तृकृने गमि इवादिलुप्ता कर्मकृते गमुलि इवादिलुप्ता tfs इवादिलुप्ता क्विपि इवादिलुप्ता समासे इवादिलुप्ता उपमानलुप्ताया द्वैविध्यम् वाक्ये उपमानलुप्ता समासे उपमानलुप्ता धर्मोपमानलुप्तायाः द्वैविध्यम् वाक्ये धर्मोपमानलुप्ता समासे धर्मोपमानलुप्ता धर्मेववादिलुप्तायाः द्वैविध्यम् क्विपि धर्मेववादिलुप्ता समासे धर्मेववादिलुप्ता लुप्त धर्मोपमेयलुप्ता त्रिलुप्ता केवलं समासगा एतेषां क्रमशः उदाहरणानि मालोपमा धर्मकरुप्ये मालोपमा वैरूपये मालोपमा रसनोपमा श्रमिन्नधर्मा रसनोपमा भिन्नधर्मा रसनोपमा ( ३५ ) अनन्वयोपमा उपमेयोपमा प्रथवा अन्योन्योपमा अपरा उपमेयोपमा असम्भावोपमा उत्प्रेक्षा सम्बेहः २८१ "1 "" 17 19 "1 "" "1 33 17 "" "1 11 11 " ', "" " " 17 २८२ "" 17 २८२-२८६ • २८६ १२८७ 33 "1 "1 : : : "" २८८ - 11 २८६ २६०
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy