________________
( ३६ )
२६४
"
रूपकम
२६१ समस्तवस्तु विषयं रूपकम्
२६२ एकदेश विवति रूपकम् पारोपविषयाभावे अन्यप्रकारं रूपकम्
२६३ प्रसङ्गि रूपकम् निःसङ्ग रूपकम् मालारूपकम् परम्परितरूपकम्
२६४-२६५ रसनारूपकम्
२९६ अपह्नतिः अर्थश्लेषः
२८७ समासोक्तिः
२६८ मिवर्शना
२६६ अन्या निदर्शना
३०० अप्रस्तुतप्रशंसनम् कार्य प्रस्तुते मप्रस्तुतस्य कारणस्य प्रशंसनम्
३०१ कारणे प्रस्तते अप्रस्तुतस्य कार्यस्य प्रशंसनम सामान्ये प्रस्तुते अप्रस्तुतस्य विशेषस्य प्रशंसनम्
३०२ विशेष प्रस्तुते अप्रस्तुतस्य सामान्यस्य प्रशंसनम् तुल्ये प्रस्तुते तुल्यस्य अप्रस्तुतस्य प्रशंसनम् श्लेषण समासोक्तिरूपेण
३०३ सारश्यरूपेण
प्रतीयमानार्थस्यारोपानारोपाभ्यां पुनःप्रस्तुतप्रशंसायाः वैविध्यम् प्रतिशयोक्तिः
उपमेयस्य निगरणे प्रथमा अतिशयोक्तिः प्रकृतस्य अन्यदेव निरूपणे द्वितीया अतिशयोक्तिः
३०५ यद्यर्थकल्पनायां तृतीया अतिशयोक्तिः ।
कार्यकारणयोविपर्यये चतुर्थी अतिशयोक्तिः प्रतिवस्तूपमा दृष्टान्तः
साधम्र्येन दृष्टान्तः वैधपेन दृष्टान्तः
३०४
२
.
E
"
दीपकम्
मालावीपकम् तुल्ययोगिता