SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ( ३७ ) ३०८ ३०१ ३१० ३११ ३.१२ " " ३१४ व्यतिरेकः द्वयोः उपमेयोत्कर्षापमानापकर्षयोरुक्तो व्यतिरेकः द्वयोरनुक्तो व्यतिरेकः इवादिशब्दप्रतिपाये पोपम्ये व्यतिरेकः तुल्यार्थवतिना अर्थप्रतिपाये प्रौपम्ये व्यतिरेकः शब्दानां श्लेषे व्यतिरेक माक्षेपः विभावना विशेषोक्तिः उक्तनिमित्ता अनुक्तनिमित्ता अचिन्त्यनिमित्ता यथासंख्यम् अर्थान्तरन्यास: साधात् समर्थने अन्तिरन्यासः बंधात् समर्थने अर्थान्तरन्यासः विरोधामः जातेर्जात्या जातेगुणेन जातेः क्रियया जाते. द्रव्येन गुणस्य गुणेन गुणस्य क्रियया गुणस्य द्रव्येन क्रियायाः क्रियया क्रियायाः द्रव्येण द्रव्यस्य द्रव्येण स्वमावोक्तिः ब्याजस्तुतिः सहोक्तिः विनोक्तिः परिवृत्तिः माविकम् काम्यलिङ्गम् पर्यायोक्तम् उदातम् ११६ ३२० ३२१ ३२२-२२३
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy