SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( ३३.) २५५ खेकानुप्रास: उपनागरः छेकानुप्रासः वृत्त्यनुप्रासः एकस्यानेकषावृत्तिः अनेकस्यानेकधावृत्तिः माघुर्यानुकूलो वृत्त्यनुप्रास: प्रोजोऽनुकूलो वृत्त्यनुप्रासः लाटानुप्रासः पदांशस्य लाटानुप्रासः एकपदस्य लाटानुप्रास: पदानां लाटानुप्रासः समासे नाम्नः लाटानुप्रासः प्रसमासे नाम्नः लाटानुप्रासः समासासमासयोर्नाम्नः लाटानुप्रासः यमकम पादजत्वेन नवधा यमकः प्रधश्लोकयोश्चावृत्त्या पुनः यमकस्य द्विषा विभाग: यमकस्य विंशतिर्भेदाः यमकस्य विशद् भेदा: यमकस्य पुन: चत्वारिंशभेदाः तेषामुदाहरणानि आद्यन्तमध्यभेदेन पुनः यमकभेदगणना तेषां क्रमशः उदाहरणानि श्लेषः शब्दश्लेषः प्रकृतिश्लेष: लिनश्लेषः बचनश्लेष: वर्णश्लेष: प्रत्ययश्लेष: विभक्तिश्लेषः भाषाश्लेषः पदश्लेषः शम्दश्लेषार्थश्लेषयोर्भेदप्रतिपादनम् अर्थश्लेषः चित्रम् २५६-२६१ २६२ २६२-२६४ २६५ २६८
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy