________________
२४२
( ३२ ) अलङ्काराणां शब्दार्थधर्मत्वप्रतिपादनम्
२३८ गुणदोषाणां रसधर्मत्वप्रतिपादनम्
२३६ गुणविषयकवामनमतखण्डनम्
२४० गुणानां भेदा:-माधुर्य, भोजः, प्रसाद:
२४१ वामनोक्तेषु दशगुणेषु केवलं सप्तगुणानां लक्षणानि मर्थव्यक्तिः उदारत्वम् श्लेषः समता कान्तिः प्रीढ़िः
समाधिः वामनोक्तानां गुणानां निराकरणम्
२४२ अर्थव्यक्त: प्रसादेन्तर्भाव: प्रौढि वैचित्यं, न तुगुणः समता दोषः, न तु गुणः
२४३ कान्ते: माधुर्येऽन्तर्भावः श्लेषसमाध्युदारतानां प्रोजसि अन्तर्भाव: स्वाभिमतेषु त्रिषु गुणेषु धुर्यगुणस्य लक्षणम्
२४४ मोजोगुणस्य लक्षणम् प्रसादगुणस्य लक्षणम् वर्णानां रचनायाश्च गुणव्यञ्जकता माधुर्यगुणब्यञ्जका वर्णाः माधुर्यबहुलत्वेऽपि कदाचन गौडीया रीति: प्रोजोगुणव्यञ्जकाः वर्णाः मध्योजस्त्वम्
२४७ गाढवन्धः प्रसादगुणस्य सर्वरसोपयुक्तत्वात् केवलं रचना एव तद्व्यजिका २४८
गुणरचनयोः वक्त्राद्यधीनत्वम् सप्तमे किरणे शब्दालङ्कारनिर्णयः
२४६-२७८
२४६ श्लेषेण वक्रोक्तिः प्रभङ्गश्लेषेण वक्रोक्तिः सभङ्गश्लेषेण वक्रोक्तिः
काक्वा वक्रोक्तिः अनुप्रासः
२४५
चक्रोक्तिः
२५