SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २४२ ( ३२ ) अलङ्काराणां शब्दार्थधर्मत्वप्रतिपादनम् २३८ गुणदोषाणां रसधर्मत्वप्रतिपादनम् २३६ गुणविषयकवामनमतखण्डनम् २४० गुणानां भेदा:-माधुर्य, भोजः, प्रसाद: २४१ वामनोक्तेषु दशगुणेषु केवलं सप्तगुणानां लक्षणानि मर्थव्यक्तिः उदारत्वम् श्लेषः समता कान्तिः प्रीढ़िः समाधिः वामनोक्तानां गुणानां निराकरणम् २४२ अर्थव्यक्त: प्रसादेन्तर्भाव: प्रौढि वैचित्यं, न तुगुणः समता दोषः, न तु गुणः २४३ कान्ते: माधुर्येऽन्तर्भावः श्लेषसमाध्युदारतानां प्रोजसि अन्तर्भाव: स्वाभिमतेषु त्रिषु गुणेषु धुर्यगुणस्य लक्षणम् २४४ मोजोगुणस्य लक्षणम् प्रसादगुणस्य लक्षणम् वर्णानां रचनायाश्च गुणव्यञ्जकता माधुर्यगुणब्यञ्जका वर्णाः माधुर्यबहुलत्वेऽपि कदाचन गौडीया रीति: प्रोजोगुणव्यञ्जकाः वर्णाः मध्योजस्त्वम् २४७ गाढवन्धः प्रसादगुणस्य सर्वरसोपयुक्तत्वात् केवलं रचना एव तद्व्यजिका २४८ गुणरचनयोः वक्त्राद्यधीनत्वम् सप्तमे किरणे शब्दालङ्कारनिर्णयः २४६-२७८ २४६ श्लेषेण वक्रोक्तिः प्रभङ्गश्लेषेण वक्रोक्तिः सभङ्गश्लेषेण वक्रोक्तिः काक्वा वक्रोक्तिः अनुप्रासः २४५ चक्रोक्तिः २५
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy