________________
२४२
अलङ्कारकोस्तुभः। अर्थव्यक्तिरुदारत्वं श्लेषश्च समता तथा । कान्तिः प्रौढ़ि:(ख) समाधिश्च सप्तैते तैः समं दश ॥१८० तैर्माधुयादिभिः । सप्तानां लक्षणमाहप्रसाद एवौजोमिश्रथैथिल्यात्मा भवेद्यदि। तदाऽर्थव्यक्तिरिष्येत, विकटत्वमुदारता ॥ पदानामकरूपत्व सन्धनादावस्फुटे सति । श्लेषो, मार्गाभेद एव समतौ,ज्जलामेव हि । कान्तिः, साभिप्रायतया समासव्यासयोः सतोः ॥ वाक्यार्थे पदविन्यासः पदार्थ वाक्यनिर्मितिः । प्रौढ़ि,रारोहावरोहक्रमः समाधिरिष्यते ॥ १८१ का तदन्तर्भावे युक्ति वक्ति । तेष्वेवान्तर्भवत्येक एक वैचित्राबोधकाः। एके दोषपरित्यागाद्गतार्था इति (8) नो दश ॥१८२का अर्थव्यक्ति प्रसादान्तः प्रौढ़िवैचित्राबोधिका ॥१८२(क) का न तु गुण इत्यर्थः (ख)।
समता तु क्वचिद्दोषः-१८३ का समता तु क्वचिद्दोषोऽपि भवति । कुत इत्याह
वैषम्य यत्र वाञ्छाते। सजातीयविजातीययुगपहर्णने सति ॥ १८४ का . सप्तानामिति-परमतसिद्धानां सप्तानां लक्षणमात्रं कृतं, न तु तेषामदाहरणम्अतस्तहिना लक्षणयाख्याऽपि सम्यक्तया न भविष्यतीति । यत्र न तथेति-न वैषम्यमभी __ (ख) प्रौतिरिति - दण्डिवामनादिगणिते गुणगणे गृहीतस्य सौकुमार्यस्य स्थलेऽस्योद्देशः। ग्रहणबीनन्तु अर्थ गुणविवेचनप्रस्तावे वामनेन 'अस्य पौष्ट्रिरोज;' (२२) इति कृतनिशस्यौजसो विभेदप्रदर्शनसरीकृत्येति ज्ञेयम्। माधुर्य्यसौकुमार्ययोः प्राचीनपरिलक्षितयोर्लक्षणे नवोनानां भेदानुपलबिरपोह प्रमा। खमतमाहेति-खरसमेवेति वक्तुं युक्तम्। एतन्मतन्तु कौस्तुभंकृता प्रकाशकदादीननुसरता दर्शितम्। गुणानां .. (8) '-त्यागा इतार्थी' इति विपरीतः पाठ; केवले मुद्रित पुस्तके ।