SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ११२ . अलङ्कारकौस्तुभः । अत्र तव दर्शनेन प्रवादो भवतीत्यनैकान्तिकं, अपि तु तथाविधादृष्टः । हारैवेति । किं वा, नायं प्रवादः, सत्यै वेयं किंवदन्ती, यतो भवद्दर्शनमन्तरेणापि जनैश्चेदुघुथते-इति सन्दिग्धं प्राधान्यं यस्य । इदं गुणीभूतव्यङ्ग्यमप्याखादस्य चमत्कारितया ध्वनिधर्म भजत इति न कताऽस्य परिवत्तिः (छ)। तुल्यप्राधान्यं यथा स्मरसमरसमाप्तौ वक्रतां भूरहार्षी दजनिषत मृगाच्या वीतलक्ष्याः कटाक्षाः । पदेन लक्षण्या शाश्वतीत्यर्थः। पर्यायप्राप्त ति-त्वत्कतनियमप्राप्त त्यर्षः। प्रतियवसाय मिति-व्यवसायो निश्चयः। तथाच यस्मिन् यस्मिन् दिवसे त्वया सङ्क्तनिश्चयः कृतस्तस्मिन्न व दिवसे त्वत्प्रभावेनाइमप्रतिपत्तिमुपागतेत्यर्थः। ऐकान्तिकं याप्तिस्तदभावोऽनेकान्तिक, तथा च तव दर्शनादेव प्रवादो भवतीति न नियमः, यतो मय्येव तस्य यभिचार:, किन्तु प्रवादजनकीभूताइटमेव कारणमिति ध्वनिः । किंवा त्वदर्शनादेव प्रवाद इति यथार्थ एव, तथापि त्वदर्शनं विना जनश्चेदुवष्यते तदा नायं प्रवादः, किम्वियं किंवदन्ती। सत्यैव-यतो मिथ्याप्रवाद त्वदर्शन विना न भवतीति नियमात्-इत्यपि ध्वनि: सम्भवति । अतो निश्चयाभावाहणीभूतत्वम् । - मानभङ्गानन्तरं सम्भोगसमयेऽपि मानाभासो वर्तते, सम्भोगान्ते सोऽपि नास्तीगाहसरसमरेति। अहार्षीत् तत्याज। मानसमये ये कटाक्षाः कान्तं लक्ष्यीकत्य प्रवृत्ता अासन् त एवादा सम्भोगान्ते मानाभासस्याप्यपगमादीतलच्या अजनिघत-तथाच काम लत्यीकृत्य कटाचशरान्न क्षिपतीत्यर्थः। भुवोवैक्रतात्याग उत्प्रेक्षामाह-कुसुमेघो: (छ) आस्वादस्वेति-'प्रमाणवणैवात्र स्वाभिन्न विदुधां मत'मिति लक्षिताया रसोपलब्धेस्तात्पर्य्यादत्र सन्दिग्धप्राधान्यमयगुणीभूतयङ्गत्वेऽपि ध्वनित्वं सम्भवि, रसायाखादस्यैव कायोत्कर्षकरत्वात्। यदाहुद्द पण कारा:-'यत्र वस्खलङ्काररसरूपयङ्गयानां रखाभ्यन्तरे गुणीभावः तत्र प्रधानकत एव काव्य व्यवहार' इति । एवमप्यन तन्मते प्रकाशटीकाक्तां चण्डौदासपादानां प्रमाण पुरःसरं बलवदभिधानम्-'कायार्थ स्याखण्ड बुद्धिवेद्यस्य तन्मयो भावनाखाददशायां गुणप्रधानभावावभासस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काययपदेशं याहन्तुमीशस्तस्याखादमावायत्तत्वादिति'। एवं सति बहनामप्यनोदाहतानां ग्रन्थकत्तानां पद्यानां सरसकायमध्यगतत्त्वालोचनप्रसी काय कर्दशे गुणीभूततया मन्निवेशेऽपि (केचिदस्यैव कवेश्चेतन्यचन्दोदयादिकायेम्वन्त ताः न तावत् गुणीभावापात इति निश्कर्षः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy