SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ चतुर्थकिरणः । धनुरिव कुसुमेषोळविमुक्तं तदासी. विविशरिव निषङ्ग मुक्तशेषाः पृषत्काः ॥ पत्रोत्प्रेक्षालङ्कारणोपमालङ्कारो ध्वनितः-तौ खप्राधान्येन खिताविति तुल्यप्राधान्यम् । काकुगम्यं काकाक्षिप्तम् । . तद्यथा कति म पतितं पादोपान्ते, न चाट कतौरितं, कति न शपथः शीर्णो दत्तः, कता कति न स्तुतिः । तदपि न गतं वामे ! वाम्मं, लभख कृतार्थतां, भवतु तव तु प्रेयान्मानो, न मानिनि ! माधवः ॥ १० 'न पतित'मपि तु पतितमेवेति नकाकुस्तयाऽक्षिप्तम्। नेदमचमत. कारि, तथापि 'कति निपतितं पादोपान्त , कृतं कति चाटु वा, कति कति मया शीर्णः शप्तं, कति स्तुतिरोहिता।' इति पठनीयम् । अमनोजमसुन्दरम् । तद्यथा सुदपुब्ब बि णिग्रामं हरिणो मुरलीरनं सुम्तीए । जयंतीए गुरुहिं बाचात्थंभो बहुए सबुत्तो (ज) ॥ ११ कन्दर्पस्य धनुर्यवषमाप्तानन्तरं ज्यामुक्तं सत् यथा वक्रतान्त्य जति। कटाक्षाणं बमबाग उत्प्रेक्षामाह-कन्दपस्य मुक्तावशिष्ठा वाणा युद्धसमाप्तानन्तरं निघङ्गे तूणे विविशुशील। नजिति -नमरूपा या काकुलयाऽक्षिप्त न पतितमपि तु पतितमे वेति वस्तु । नेदमिति-यद्यप्यत चमत्कारसद्भावात् परिवत्तापेक्षा नास्ति तथापि परिवत्तावावर बेत्तामपि गु-कति निपतितमिति । सुदपुबमिति-श्रुतपूर्वमपि निकामं हरेमरलौरवं हवन्त्याः। नल्यन्या गुरुभिः वास्तम्भो वध्याः संवृत्तः॥ 'श्रुतपूर्वमपोति पदेन तत्कालीनमुरलीरवस्य सातजनकत्वरूपं थङ्गा वोध्यते। गुरुभयेन सङ्केतस्थले गन्तुमशक्यत्वाम्मोहन वाकस्तम्भो पात: (ज) 'बाणोरकुंगोड्डौणसडणिकोलाहल सुण तौए। घरकम्मवाबड़ाए गए चार्वति अंगाई।' इति नातिच्छायासपजीय रचितेऽव्यवाधिकतरं मनोजत्वनिदान वसंत प्रति निपुणलक्षणे प्रतिभाति। तत्र सरलौरवस्य साहजिकमाकर्षणमेव गरोयान् हेतुः-वैशव १५
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy