________________
१.१४
अलङ्कारकोस्तुभः ।
अत्र 'निकामं श्रुतपूर्व्वमपी'ति तत्कालीन मुरलीरवस्य सङ्गतकारित्व' व्यनक्ति । तेन गुरुभिः समं कथयन्त्या वध्वा वाक्स्तम्भो जातः- तत्र गन्तु मशक्यत्वाम्मोही जात इत्यर्थः । अत्र 'वाक्स्तम्भः संवृत्तः' इति वाच्यार्थ एव चमत्कारी, व्ययार्थस्तुं सन्नपि तथा न चमत्करोति — इत्यसुन्दरम् । एवमन्येऽपि ।
प्रागुक्तध्वनिसंख्या एभिर्गुणितास्तथाष्टाभिः | खयुगर्त्तवत्विसवो ध्वनिसाङ्कर्य्यात् पुनर्देधा || ६० का सुरलोरवस्य सङ्केतकारित्वरूपार्थ सन्नत्रिं वाच्यार्थापेक्षया चमत्कारौ नेत्यतो गुणीभूतव्यङ्गात्वम् ( 5 ) ।
:
'प्रागुक्तध्वनि संखेा त्यारभ्य ध्वनिमाङ्कात् पुनधेति त्रयम् (झ) । तयोर्वप्राख्यामाही प्रकारा इति पूर्वोक्तैः शरेयुगखेन्दुरे ध्वनिभिः सह गुणीभूताध्वनीनां साहित्यनिवन्धमात्रे मुरलीरवस्य मङ्केतकारिरूपेणोद्दीपनविभावतयाऽख्यानम् - अत्र तु गोपवधू हृदयहरणकारणान्तरे मनि सत्यपि तस्यैव परामर्श: । 'जयंतीए गुरुहिं' - इति हेतुर्गभविशेषणेन वोधितो हेतुः । वाकस्तम्भः खलु मात्विकभावानामन्यतमः, तेनानुत्वाहेन श्रीकृष्णां प्रत्यनुरागातिशयप्रकटनमेव व्यङ्गां वस्तु, तच्चानुभावेन - वाक्स्वम्भरूपेण यथा साधु भूतं तथा नान्येनोपायेनेति वाच्यार्थ चमत्कारात्तुलनया व्यङ्गया स्यामनोज्ञत्वम् । एवमन्यत्रापि चमत्कारचा स एव गुणोभूतयङ्गास्य लिङ्गमिति स्थूलतो वोध्यम् । प्रमाणञ्च तत्राधोलिखिनः श्लोकमंग्रहः
०
"रम ध्वनिर्न यत्रास्ति तत्र वन्ध्य ं विभूषणम् ।
म्हनाया म्टगशावाच्या किं फलं हारसम्पदा ॥ '
:
...
...
...
...
"रसभावादितात्पर्य्यमाश्रित्य विनिवेशनम् ।
अलङ्कृतीनां सर्व्वासामलङ्कारत्वसाधकम् ।" 'ध्वन्यात्मभूते टङ्गारे ममीच्य विनिवेशितः । रूपकादिरलङ्कारवर्ग एति यथार्थताम् ।"
( ध्वन्यालोके तियोझोते )
(भा) सूतदयमिति - एककारिकायामन्तर्भुक्तमिति शेषः । मन्यत्तवृत्तितः गुब्बीभूतव्यङ्गानां संख्या नयनमार्गतच्च तत् ज्ञायत एव । aa द्वितीयनस्य परिष्कार याबा
-- (5) एवं (ग) पुरुके । अन्येषु सर्वेष्वपि पुस्तकेषु 'समपि वाक्यार्थापेनया चमत्कारी नातीति निन्दनीयः पा० उपलभ्यते ।