SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ पलकारकौस्तुभः। गत्वा कलावान् गुरुगोष्टयलक्षितः कृष्णोऽपि विप्रोऽजनि भास्करावरै । यमनपाठो भधुरोऽप्यभूत् कटुस्तस्याः समुद्यत्मरसंज्वरस्थः ॥ १०८ पत्र पूर्वाहें जातिव्येण, उत्तरार्दै गुणो गुणोन । शौसलमपि मुरलौरतमन्तर्मम सन्ततं दहति । तौक्षोऽपि तव कटाक्षः शीतलयति मानसं कष्ण ! ॥१०८-गुणः क्रियया । कठिनः शिलामयत्वानोवईन एष भूभृतां नाथः । कृष्णकरे कुसुममयः कन्दुक इव कोमलो भाति ॥११०-अत्र गुणो ट्रव्येष जीवयति च मूर्छ यति च पौवयति च सूक्ष्मयत्यपि च । तव मुरलीरवखुरली नो जाने कि विजानाति ॥१११-क्रिया क्रियया । विधाजते यत्कटाक्षोऽप्यनङ्गमपि साङ्गयन् । ईक्षणक्षणदः कृष्णो वीक्षितः क्षणदामुखे ॥११२-क्रिया द्रव्येण । त्वयि नयनवमवर्तिनि सरसयति रति य एव रमणीनाम् । सति मनसोऽन्तवलिनि कृष्ण ! स एव स्मरः कुलिशः ॥११३ द्रव्य द्रव्येण । एवं दश भेदाः । तथीतहरपद्मरागप्रतिमणोनामेव, न तु धूलौनामिति शेयम्। भास्कराध्वरे सूर्य पूजास्थले गुगगोपीभिजटिलादिभिरलक्षित: श्रीकृष्णो वैश्यजातिरपि विप्रोऽननि-नहि वैश्यः कदापि ब्राह्मणो भवतीति विरोधः। एवं माधय गुणस्य कटुतागुणेन मह विरोधः । शीतलेति-शीतल त्वगुणे दाक्रियया विरुहो भवति। कठिन इति-काठिन्यगुणस्य कोमलद्रव्येण सह विरोधः। जौवयतीति-सरलौरवस्य खुरली अभ्यासः, पुन:पुनर्वादनमिति यावत्। एकस्मिन् काले जीवनक्रियामूर्चनक्रिययोः परस्पर विरोध:-प्राणानां सम्यक् चलनं नौवनं, किश्चिन्मावचलनं मूच्छ ति भेदो ज्ञेयः। एवं स्थौल्यकार्य क्रिययो तस्यालकारान्तरस्पर्श चमत्कृति: सतरामपभोग्या यथा 'स्निग्धे यत् परवाऽसीत्यादि विधमेन संसृरे गीतगोविन्दपो (१.)। एवमपि म्लेषाधाने यथा “पतन्ती खर्लोकानयति पतितानुच्चपदवी जलध्यन्तान्ती भवजलधिभौति शमयसि। नडात्माऽपि थक्त कलुष जड़ता नाशयति यदिचिनं ते कृत्यं जननि जनमध्ये विजयते ॥' इति प्रेमचन्द्रतववागीशचरणानां शोके । श्रादितस्वयं नात्यदीनामेकस्यै कजातीयविरोधमालम्बा कार्य प्रादुर्भूत इत्यस्य ह्यते-तस्य प्रमाणमश्वघोषरचितानि 'भूभृत्पराोऽपि सपक्ष एव' (बुद्धचरिते १०), 'अहंरूपा ह्यनहस्य महात्मानश्चलात्मनः' (सौन्दरनन्दे ।।२०) 'वपुभांश्च न च तब्बो दक्षिणेन च नानवः' (सौन्दरनन्दे २।४) इटेवमादीनि पढगानि ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy