SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ मष्टमः किरणः । ३१५ -जातिर्जात्यादिभिर्गणैः। विभिभ्यिां क्रिया, द्रव्य द्रव्येणैवेति ते दश ॥२०५काजात्यादिभिश्चतुर्भिर्जातिविरहाते, गुणी गुणक्रियाद्रव्यैः, क्रिया क्रियाट्रव्याभ्यां, द्रव्य द्रव्येणेति दश । क्रमेणोदाहरणानिहिमकरकिरणासारो घनसारो गन्धसारोऽपि । त्वयि मनसोऽतलिनि सम्पति दावानलस्तावान् ॥१०५-इति जातिर्जात्या। गुणरत्नरोहणभुवः कृष्ण ! तवाग्रे मारोऽपि बीभत्सः । रत्नाक रोऽपि गाधो न रत्नसानुस्तथोबतिमान् ॥१०६-पत्र जातिप्पन । यदङ्गमासाद्य विधूसराश्च गोधूलयो भूषणतामुपेयुः । विभूषणानां मणयच जग्मुर्विधूसरत्वं स उपैति कृष्णः ॥१०७ पत्र जातिः क्रियया । है कृष्ण ! त्वयि मनसोऽन्तर्वर्तिनि मारणावस्थता प्राप्त सति चन्द्रकिरणदितावान् सर्वोऽपि शीतलः पदार्थः सम्प्रति दावानलो भवति-हिमकरकिरणजातिदावानलजात्यो विरोधः। स आभासरूप एव, नतु वस्तुतो विरोधः। श्रीकृष्ण विरहे तेषासद्दीपकत्वेन दावानलवत्तापां प्रतीतिभवति, नतु वसुतो दावानलो भवतीति । रोहणभुव उत्पत्तिस्थानस्य। कन्दर्पत्वजातिबीभत्स त्वगुणेन विरुध्यते, नहि कन्दपं. कदापि बौतमसो भवतीति विरोधः। गाम्भीर्यगुणेन समुहोऽपि त्वदये गाधः अल्प एव, नत्वगाधः, समुद्रनातिरल्यत्वगुणेन विरुध्यते, नहि समुद्रः कदाचिद्गाधो भवतीति विरोधः। एवमग्रेऽपि। रत्नसानुः सुमेरुपर्वतो नोन्नतिमान् नोच्चतरः, अपि तु क्षुद्र एव । यदङ्गेति-भूषणतां भूघणधर्म चाधिक्यम्। अन धलित्वजातिभूषणस्थरत्ननिष्ठमाउत्पदामानचाकचिक्यक्रियया विरुध्यते, न हि धलय: कदापि रत्ननिष्ठनेवचमत्कारिचाक्यचिक्य क्रियाऽश्रया भवन्ति। यथा दीपानां प्रतिक्षणं ज्वलनक्रिया उत्पदन्वे न्यासत्वसररीकृतम्। रसगङ्गाधरकारास्तमिम भेद कायलिङ्गोऽन्तर्भावयन्ति-वदा. क्षेपिका युक्तयस्तत्समाधानपद्धतिश्च दर्पणादेवावलोकनीयाः। विरोध इति-अस्य साधारणप्रख्यत्वेऽप्यसाधारण्यं प्रतीच्यसाहित्यादावप्यतिरोहितं, तदाधायकेषु ग्रन्थेष्वपि के समीय विनिवेशनम्। यदाहुः Antithesis, perhaps the most direct form of contrast, has an appeal more purely intellectual than most figurəs of speech...... Antithesis depends for its effect not only upon contrast, but upon balance-the scales must be evenly weighted.
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy