SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ११४ अलङ्कारकौस्तुभः । यस्मिन् विशेषः सामान्यं समर्थ्येत ( 13 ) परेण यत् । साधर्म्यादथ वैधर्म्यात् स न्यासोऽर्थान्तरस्य (२५) हि (ण) ॥२७४ कास अर्थान्तरन्यासनामालङ्कार इत्यर्थः । परेणेति विशेषः सामान्येन सामान्य विशेषेपेत्यर्थः । साधर्म्याद्दिशेषः सामान्येन यथा— त्वमेवाद्या सृष्टिस्त्वयि भगवतः केलिशयनं त्वया सर्वो लोकः परिहरति तृष्णापरिभवम् । त्वयाऽतः पूतो भवति तदपि त्वं घनग्स ! क्रमाव्रीचीभावं व्रजसि, महतामेष महिमा ॥ १०३ “महतां नैष महिमे" ति वैधर्म्यादपि । साधर्म्यात् सामान्य ं विशेषेण यथा सङ्क्षेपतस्तां ललिते ! भग्गामो दुःखं हि नान्यत् प्रियविप्रयोगात् । ते पामरा इन्त सुहृद्दियोगात् प्रागेव येषां न समाप्तमायुः ॥ १०४ "ते तूत्तमा एत्र सुहृद्दियोगात् प्रागेव येषामपयातमायुरितिवै विरोध: (२६) स विरोधाभ: (ण) – २०५ का - । विरोधाभ इति वस्तुतो न विरोधः, विरोध इव भासत इत्यर्थः । भस्मोभावरूपकारणत्वेऽपि देहैकदेशबाहु दर्पभस्मीभावरूपकार्यस्याभावः - यत्र निमित्तमज्ञेयम् । हे घनरस ! जल ! व्याद्या सृष्टिरिति प्रथमतो गर्भदनलस्य सृष्टत्वात् । केलि. शयनमिति भगवतो जनशायित्वेन प्रसिद्धेः । नीचैर्भावं नोचस्वभावं प्राप्नोमि, जलस्य नीचगामित्वप्रसिद्धेः । सामान्यधर्मेण विशेषधर्मरूपार्थान्तरस्यासमाह - महतामिति । सर्वोत्कृष्टत्वेऽपि नीच स्वभावोऽहं निकृष्ट इति स्वभावो महिमा उत्कर्ष एवेत्यर्थः । वैधर्म्या - दिति - प्रस्मिन् पचे सर्वगुणविशिष्टस्य नोपस्थलगामित्वरूप एष धर्मो महतां महिमा उत्कर्षो नेत्यर्थः । ते पामरा दुःखिनः, व्यत्र दुःखयो: साधम्य 'ते तूत्तमा' इत्यव सुखदुःखयोर्वैधर्म्य म् । A (ण) । अर्थान्तरन्यास इति महतीयं संज्ञा । यदत्र 'सामान्य' सामान्यंन यत् समर्थ्यते स उभयन्यास' इति काव्यानुशासनकद (गभटाद्या:, 'यस्मिन्विशेषसामान्य विशेषाः स विकखर' इति च चन्द्रालोककृत इतस्त्वधिकालङ्कारान्तरं मन्यन्ते तत्त्वतिरिक्ततरं किमपि समर्थनस्य विवचितत्वेऽर्थान्तरन्यासेनैव गतार्थत्वात् । सदनुसारिभि विश्वनाथ विद्यानाथदाभिस्तु कार्य्यात् कारणस्य कारणात् कार्यस्य च समर्थनेऽप्यर्थ । न्तर(13) "समध्ये ते " इति (Q) (ज) पुस्तक योडिं वचनान्त: पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy