SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ पष्टमः किरणः । प्रियालीनां मूर: शायरचना दन्तहणता पादोपान्ते कणस्तदपि तव मानो न विरत: nee, . एषाऽनुक्तोक्ताचिन्यनिमित्तत्वात्रिधा। अनुक्तानिमित्तता तूता । अन्ये दप्ते । भक्तानुकम्पार्थमजोऽपि बातो लीलावते गर्भजगञ्च गरें । जगचितायैव जगत्रयस्य पिता यशोदातनयो बभूव ॥१०० अवाजत्वादेः कारणत्वेऽप्युक्तनिमित्तत्वाद जवादिकायाभावः । कृष्णस्व चञ्चलकटाक्षशरेण भिन्न शूलाकरोषि हृदयन्वमनङ्ग ! किन । भस्मीकृतस्य भवतो वृषभध्वजेन किं भस्मसावहि तो बत बाहुदर्पः ॥१०१ यथासंख्यं(२४) यथासंख्यं क्रमिकाणां यदन्वयः(ढ) ॥२७३का ऋमिकाणां वाचकानां यथासंख्य यद्यन्वयस्तदा यथासंखामित्यलबारः । यया-गोपीश्च गोपत नयाश्च सुरहिषश्व रूपेण च प्रियतया च भुजोजसा च । सम्मोहयंश्च रमयंश्च निसूदयंश्च श्रीगोकुलेन्द्रतनयो व्रजमध्यवात्मीत् ॥१.१ एषा विशेषोक्तिः। अनुक्तेति--पूर्वलोके कारणसत्वेऽपि मानविरामरूपकार्यस्यायुक्ती किचिनिमित्तं नोक्तमित्यतोऽनुक्तनिमित्ततोक्ता। लीलाकृते लीलाकरणाय। अजोऽपि जात इत्यजत्वकारणसत्वेऽपि जन्माभावरूपकार्यस्याभावः, तथा गर्भ जगदस्य तथाभूतोऽपि गर्भ जातः, एवं जगत्रयस्य पिता सन्नपि यशोदासतो बभूव सर्वत्र निमित्तं जगद्वितमिति। शूलाकरोधीति- लातु पाके 'डाच, शूलाग्रेण विद्या पचसौति। अत्र देशयावत् । प्राकरणिकत्वाप्राकरणिकत्वाभ्यामेवास्य प्राचीन: कैश्चित् प्रतीयमानार्थ जीवातुप्तया खोकृतस्य 'भम धम्मि' इत्यादिपये संलक्षितात् ध्वनेविशेषो ध्वन्यालोकादौ विचारितः। दर्पण कनिर्विध्याभामतया लक्षितस्यास्यैव भेदान्तरस्य चमत्कारो नापलपनीय इति सोऽपि ग्राह्य रत्यलम्। विभावनेति-विभायते परिकल्पाते कारणान्तरं योति कृत्वा संजासंझिनोरभेदः। विना कारण मुपनिबध्यमानोऽपि कार्योदयः किश्चिदन्यत् कारणमपेत्येव भवितुं युक्त इति कारणान्तरोनावनचेष्टा। वस्तुतस्तु कायगतालौकिकत्ववित्तिरेवैतेषामनहाराणां प्राणाः। तस्य विविधा भेदास्तदिचाराश्च कुवलयानन्दे तन्मतध्वंसनपरे रसगङ्गाधरे च द्रश्याः। विभावनाविशेषोक्योः सवरेत्वेनावस्थितिरित्यनेके नवीनालङ्कारिकाः। प्राची विशेषोतिलितो द्राक् भिन्नैव । परावृत्तेत्यादि-अय शाकुन्तले प्रथमाशेधे आसन्नराजविरहखेदमनुभवन्त्या नायिकायाश्चेष्टादयो मूनत्वेनोलोयतया कप्ता इति कायरस रसिकानामगू मेव। यथासमिति-वाक्य न्यायमूलस्यास्य विच्छित्तिसत्त्व एवालवारत्वखीकारः। पिछित्तिस्तु बहुशस्तात्त्वि क्ये। यथा लक्ष्येषु प्राचामश्वघोषादौना प्रबन्धेषु (बुद्धचरिते ५१२४॥४२) । एवमपि परिवृत्तिपरिसंख्याऽदिस्थघूह्यम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy